SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૪ Acharya Shri Kailassagarsuri Gyanmandir आत्मतत्त्वविवेके सटीके 1 प्रतियोग्यनुयोग्यनुले खिनो ज्ञानस्य तादृशव्यवहारानङ्गत्वादित्युक्तत्वात् । अथ नैरन्तर्येण युगपदेव वोत्पन्नानि त्रीणि ज्ञानानि भेदं व्यवहारयतीति चेत्, एकं चेद्विज्ञानं नानेकदर्शि, कथमस्यैवार्थस्य सिद्धिः । अनेकदर्शि चेत्, एकम्याने कतादात्म्य विरोधासिद्धमन्येनान्यस्य ग्रहणम् । गूढाभिसन्धिः शङ्कते । चित्रेति । feerकारत्वं हि नौलपोताद्यतिरिक्राकार विशेषशास्लित्वं वा नीलाद्यनेकाकारत्वं वेति विकल्पेन निराकरोति । चित्रमपीति । क चित्राकारसम्बेदनम् क्व मौलाद्यनेकाकार संवेदनम् श्रसम्वेदने कथं तदग्रहणम् । एकत्व इति । नीलाद्यतिरिकैकाकार शालित्वे नौलपोताद्यनुखे तद्भेदोलेखो न मम्भवतीत्यर्थः ॥ अनौलाद्यनेकव्यावृत्तिकृतोऽनेकत्वाध्यवसाय एवेति चेत्, अतादात्म्ये कथं व्यावृत्तौनामुल्लेखः । तादात्म्ये कथमनेकत्वम् । एकत्वेपि क्व तत्कृतोपि भेदाध्यवसायः । उल्लेखोयमस्य विज्ञानस्य यदनेकत्वं नाम, न पुनस्तत्त्वान्तरमिति चेत्, स्वरूपमस्वरूपं वेति वाच्यम् । श्रद्ये अनेकस्वरूपमेकमिति कोऽन्या वदेदसुस्थात् । द्वितीयस्त्विष्यत एवास्माभिः किं तु त्वयेष्यताम् । भ्रान्तिरसाविति चेत्, तस्यामपि स्वरूपमस्वरूपं वा प्रकाशेत, प्रकारान्तराभावादिति । शङ्क० टौ० । अत्र ज्ञानश्रियः समाधानं शङ्कते । अनौलेति । तदुक्रं ज्ञानश्रिया - For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy