SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्यार्थभङ्गवादः । ४४५ लम्भेपि नौलात्मना पौतमुपलभ्यते यतो न विरोधः स्यात् । तस्मादभावपि विरोधौ समौ क्षमौ चाभेदविसर्जने। केवलमेकस्य प्रौढिः सुभगाभिक्षुकन्यायेन यदि स्यात। शङ्क० टौ! नौलधवलादीनां महोपलम्भादविरोधश्चेत्तदोपलम्भानुपलम्भयोरपि विरोधो न स्यात्, कदाचित्तयोरपि महोपलम्भसम्भवादित्याह। अन्यथेति । अमिद्धिरेवेति । विरोधाधौनो हि भेदो विरोधश्वामित तदैकशेष एवेत्येकतरामिद्धिरित्यर्थः । एतदेवाह । यदपौति । अनुपलम्भस्याभावादित्यर्थः । मैत्रस्त्वया नोपलन्ध इति पृष्टोनुपलब्धमैचोप्युपलब्ध एव मैत्र इत्यरनिवृत्तिप्रसङ्गादित्याह । यदिदमिति । ननु(१) यधुपलम्भोनुपस्तम्भात्मना उपलभ्येतानुपलम्भो वा उपलम्भात्मना वेति तदा तयोरविरोध: स्यान्न चैवमित्याह । तेनेति । नौलधवलादावपि महोपलम्भमा न त्वेकात्मनाऽन्यस्योपलम्भ इति कथं न तत्र विरोधः स्थादित्याह । तत्किमिति । प्रतिभामभेदाय तत्रापि विरोधप्रौव्यमुपसंहरति । तस्मादिति। उभावपि बाह्यगतज्ञानगतौ भेदौ प्रवृत्तिनियमकतावित्यर्थः । प्रवृत्तिप्रतिनियमाधौनस्य बाह्यभेदस्य त्वयापि पुरस्कृतस्य सौभाग्यात् प्रौढिरस्मदापाद्यमानस्य प्रतिभामाधौनज्ञानभेदस्य त्वयाऽनभ्युपगमादप्रौढिरित्यर्थः । भिक्षुविमर्जने दर्भगायाः प्राधान्यममहमानया (१) नन्वयमुपलम्भो इति ३ पु० पा० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy