SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्यार्थभङ्गवादः। ४४३ भगी • टौ । किञ्च यथा घटपटयोरविरोधेऽर्थक्रियाप्रतिनियमो न स्यादित्य निष्टापत्तिरेवं नौलपौतयोरन्योन्यजानेऽन्योन्यं न भामत इति प्रतिभामनियमो न स्यात्, नौलपौतयोर्भेदाभावात्, तथा च तयोरन्योन्यज्ञानेऽन्योन्य भासेनेत्यनिष्टमापद्यतेत्यर्थः ॥ रघ० टौ ० । अश्य बाह्यानां भेदे माध्येऽर्थक्रिया नियमानुपपत्तिरम्ति विपने बाधिका न तु ज्ञानस्य भेदै किमपणेत्यत आह । अन्यच्चेति ॥ क्व प्रतिभामामाकयनियमः, सहैव प्रतिभासोपि स्वादिति चेत्, न सहानुपलम्भममाकये ब्रमः, किन्तु नौलस्वर पौतत्वेन पौतस्यैव नौलत्वेनानुपलम्मम् । सस्व मतं सर्वावरोधानाम् । शाङ्क • टौ। ननु प्रतिभानियमा न स्थादिति नेदमनियं, नौलधवलादीनां सहैवोपलम्भस्य मयाभ्युपगमादिति भासते । केति । नौलपोतादौनां सहैवोपलमान प्रतिभाममाङ्कापि नौलम्यैव पोतत्वेन गौतम्येव नौस्तत्वेन भानं त्वया नेव्यते तदेवापाद्यते, नौलपीतादौनां विरोधाभावादिति परिहरति । न महानुपलम्ममिति । पाविरोधानामिति । बाह्य पि विरोधानां तदेव मूल यदे कम्या परात्मतयाऽनुपल्लम्भ इत्यर्थः ॥ For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy