SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४० आत्मतत्वविवेक मटोक इष्टापत्तिरित्याह । न चर्चामास । उकरू ताया विरुद्धरूपनाथा इत्यर्थः । एवं मर्वेषामविरोध विप्रतिपत्त्यभावात् कथायां प्रवृत्तिन स्यात्, अन्ततो विरोधोऽस्ति विरोधी नास्तोत्यनयोरयकरीत्या विरोधो न स्यादिति घातात्तयो विरुद्धरूपता मन्तव्येत्यर्थः । तावन्मात्रेति । नौलपीतयोनिराधे भाममान एव ज्ञायमानत्वाद्विरोधस्तदभयाकारप्रतिभासनादेव मियति, अन्यथा ज्ञानानामपि न मिथो भेद इत्यकन्जानमात्रपयवमानाढतमतप्रवेश इत्यर्थः । केचि िवदमग्रिमयन्यन योजयन्ति, तावन्माचशरोरत्वात् . जिरुद्धधर्भमात्रात्मकत्वात्, नया , तिरुद्ध धम्मसिद्धिरेव भेद मिद्धिरिति द्वितीयपक्षोएि नास्तीत्यर्थः ।। रघ• टौ । परस्परेति । यद्यपि नौबध लादीनामेकविधावितरनिषेधप्रौव्येपि नैकनिषधे इतर विधिधौव्यम्, हतोयप्रकारस्यापि सम्भवात्, तथापि परम्पराभावव्यायवमा तात्पयम् । भमुदित भावाभावाभिप्रायेण, नौलधवलाद्यभिप्रायेण चाधमात्र(१)मित्यपि वदन्ति । परस्पराभावव्याप्यमाय नौलअजयोरविरोधे विशेषात्तथाविधानामितरेषामप्यविरोधापत्तिः, तथा च बाह्यानामपि नौलधवलादीनां गवाश्वानां च भेदो न सिद्ध्येत्, तन्मूलस्य विरुद्धधर्माध्यामस्य निगमादिति भावः । विज्ञामवादिनां नेदमनिष्टमित्यभिप्रायिकामानां निरस्यति । न चैवमिति। नकरूपतायाः परस्पराभावव्याच्यतायाः । ताव (2) नान्तरोयकान्तम् इति ३ प० दिया। वर्तते । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy