________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षगाभङ्गवादः !
Acharya Shri Kailassagarsuri Gyanmandir
३८१
तामापन्नं सत् तथा भवत्येव । यथा को गौरगोव्यावृत्तस्तथाऽपरेपि गाव इति चेत् । अथ कोऽयमगौतमि । किमेकस्य गोस्वलक्षणस्थानात्मा श्रहोरिखधर्मादिरौ।
2
1
प्राङ्क० टी० सम्प्रति बाह्यं वस्तु बेति वैभाषिकमतमुत्यापयन् ढतीयं विकन्यं दूषयति । श्रहति । ननूकं स्वलक्षणं नाभिलापरंमर्गयोग्य प्रतिभाममत श्राह । यद्यपीति । श्रपेति ।
गोव्यावृत्तिलक्षणया प्रत्यामच्या स्वन्नक्षणा भिन्नापमं मर्ग योग्यतामम्भवादित्यर्थः । तथा भवत्येव अभिलापसंसर्गयोग्यं भवत्येबेत्यर्थः । तामेव प्रत्यासत्तिमाह । यथा होति ॥ गोपिण्डमित्रो वा गोवजातिशून्यो वा श्रगोरिति विकन्यार्थः ॥
भगौ' टौ । तृतीयं कन्पमुत्थापयति । श्रस्तु तति । स्वरूपेणेति : श्रनन्यव्यभिचाराभ्यां तत्र शक्तिग्रहाभावादित्यर्थः । तथापीति । यद्यपि व्यावृत्तिरलौका व वस्तुधस्तथापि वस्तुभूतैव मा तम्मों भविष्यतौति नानुगतधीर्भावरूपे सामान्ये मानमिति भावः । तद्गतेति । गोल्वसामान्यशून्य इत्यर्थः ॥
रघु० टौ० । बाह्यं वस्तु वेति तृतौयं पक्षमुत्थापयति । 'स्त्विति । तथापीति । भवतां विधिरूपस्येव निषेधरूपस्यापि गोत्वस्य योगात् मङ्केतादिविषयत्वमित्यर्थः । तथा अभिलाप --
For Private and Personal Use Only