SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org क्षगाभङ्गवादः ! Acharya Shri Kailassagarsuri Gyanmandir ३८१ तामापन्नं सत् तथा भवत्येव । यथा को गौरगोव्यावृत्तस्तथाऽपरेपि गाव इति चेत् । अथ कोऽयमगौतमि । किमेकस्य गोस्वलक्षणस्थानात्मा श्रहोरिखधर्मादिरौ। 2 1 प्राङ्क० टी० सम्प्रति बाह्यं वस्तु बेति वैभाषिकमतमुत्यापयन् ढतीयं विकन्यं दूषयति । श्रहति । ननूकं स्वलक्षणं नाभिलापरंमर्गयोग्य प्रतिभाममत श्राह । यद्यपीति । श्रपेति । गोव्यावृत्तिलक्षणया प्रत्यामच्या स्वन्नक्षणा भिन्नापमं मर्ग योग्यतामम्भवादित्यर्थः । तथा भवत्येव अभिलापसंसर्गयोग्यं भवत्येबेत्यर्थः । तामेव प्रत्यासत्तिमाह । यथा होति ॥ गोपिण्डमित्रो वा गोवजातिशून्यो वा श्रगोरिति विकन्यार्थः ॥ भगौ' टौ । तृतीयं कन्पमुत्थापयति । श्रस्तु तति । स्वरूपेणेति : श्रनन्यव्यभिचाराभ्यां तत्र शक्तिग्रहाभावादित्यर्थः । तथापीति । यद्यपि व्यावृत्तिरलौका व वस्तुधस्तथापि वस्तुभूतैव मा तम्मों भविष्यतौति नानुगतधीर्भावरूपे सामान्ये मानमिति भावः । तद्गतेति । गोल्वसामान्यशून्य इत्यर्थः ॥ रघु० टौ० । बाह्यं वस्तु वेति तृतौयं पक्षमुत्थापयति । 'स्त्विति । तथापीति । भवतां विधिरूपस्येव निषेधरूपस्यापि गोत्वस्य योगात् मङ्केतादिविषयत्वमित्यर्थः । तथा अभिलाप -- For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy