SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org आत्मतत्त्वविवेके सौके Acharya Shri Kailassagarsuri Gyanmandir ७३६ रित्यर्थः । अन्यविषयज्ञानादन्यत्र प्रवृत्तिरित्यत्र दृष्टान्तोपि साध्यविकल इत्याह । प्रभायां त्विति (१) ॥ O अगौ० दौः । तदेवमलीकं वेति पक्षं निराकृत्याकारो वेति पचमुत्थापयति । तति । प्रवृत्तिमम्वादमुपपादयति । तत्रेति । आकारे यदि ज्ञानवृत्तितया ज्ञाते प्रवृत्तिस्तत्राह । श्रभिमतति । जानाकारस्य न दाहादिमामर्थ्यमिति प्रमापयतस्तदममर्थ तत्र प्रवृत्तिर्न स्यादित्यर्थः । ननु बाह्यनिष्ठतया बाकारे जाते प्रवृत्तिरिति नोकदोष इत्यत श्राह । न चेति । बाह्यस्तराम्य विकल्पेनाविषयकरणात्, न चारोपविषयाजाने तत्सम्भव इत्यर्थः । न च जानाकारस्य ज्ञानाभिन्नतया स्वप्रकाशत्व तत्रार्थक्रियामामर्थमारोप्यमित्यपि सम्भवतीत्याह । न चेति । खप्रकाशतया स्वरूपे विशेषे ज्ञानत्वेन स्फुरत्यस्वरूपम्य बाह्यत्वस्यारोपाअम्भव दत्यर्थः ॥ रघु॰ 1 Q इयता प्रबन्धेनालोकं वेति पचं निराकृत्या टौं० कारो वेति पक्षं निराकर्त्तमुत्थापयति । तति । प्रवृत्तौ कथमन्यलाभ इत्यत श्राह । तत्रेति । मणिवदिति द्वितीयाममर्थाद्वतिः । निराकरोति । नेत्यादि । मामर्थ्यविरहिणि समर्थत्वेनाज्ञाते । न खल लोकेन वह्निविकल्पः पाकादिसमर्थत्वेन ज्ञातोऽपि तु बहिः । न चाकारग्गृही गर्यक्रियामामर्थ (१) प्रभायास्त्विति - पाठः । For Private and Personal Use Only अन्यत्र
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy