SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org क्षणभङ्गवादः । Acharya Shri Kailassagarsuri Gyanmandir ३७१ मिति । तदिति विपरिणतेनान्वयः । यदृच्छया चेदम् । मरीचि - स्वलक्षणानां विकल्पविषयतायाः परैरनभ्युपगमात् । तस्यापि निचणम्यापि । तत्र वहिविकल्प ॥ एतेनाकार सारूप्यं नियम हेतुरपास्तः । अर्थनौयसारूप्याभावेपि प्रवृत्तिदर्शनात अनर्थनौयसारूप्य माचस्य चातिप्रसज्ञ्जकत्वात । श० टी० । यदकं ज्ञानश्रिया प्रत्यासत्तिचिन्तायां तद्विकल्पोपि वर्जननाकारत्वविकल्पोलेखस्यापि तावता तचैव प्रवर्त्तनशक्तिजननविकल्पम्य न तु जलादाविति तदतिदेशेन दूषयति । उत्तेनेति । मरोचिनिचये ततः प्रवृत्त्यभावप्रमङ्गेनेत्यर्थः । एतदेवाह । अर्थनौयेति । अर्थनीयः प्रवृत्तिविषयतया दृष्टो रननिचयस्तस्य च वह्निविकल्पेन मारुष्याभावादित्यर्थः । तथापि हिना वहिविकल्पस्य मारूप्यमस्त्येवेत्यत श्राह । अनर्थनीयेति । न हि तत्र वरिवलम्बनौयः किन्तु वह्निनिचय एवेत्यर्थः । यद्वा ज्वलनविकल्पाज्जलेपि प्रवृत्तिप्रसङ्गादित्यर्थः ॥ २ भगो टौ० । ननु स्वविषयेपि ज्ञानस्य प्रवर्त्तकत्वे नातिप्रमङ्गः यद्धम्मंविशिष्टोऽर्थस्तचैव तद्धर्म्मविशिष्टज्ञानस्य प्रवर्त्तकत्वाएतेनेति । वद्भ्या कारज्ञानात्तत्स्वरूपे वहौ दित्यत श्राह । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy