________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
३५६
पाह। तथेति । ननु भवत्वभिलापसमयोग्यप्रतिभामस्त थाप्यारोप उपपद्यतामत प्राह । विशेषेति ॥
भगौ . टौ. । ननु माक्षात् परम्परयेति वा न विवक्षितम् किन्त यो विकन्यो यस्यानुभवस्य व्यापार पुरस्करोति म तम्यैव विषये प्रवर्त्तयति, पुरस्कारश्च उपाधिरूपं धमान्तरमेव प्रवृत्त्यन्यथानुपपत्या कल्प्यत इत्याह । अनुभवेति । तदसंस्पर्गादिति । अनुभवविषयस्वलक्षणाविषयीकरणादित्यर्थः । प्रारोपः किं विकल्पात्मनि तद्विषये वा । श्राद्ये प्रात्मनौति । विकल्यस्य स्वप्रकाशातया विशेष दर्शनानारोप इत्यर्थः । अन्त्ये विषयेति । तथाविधञ्चालाकमेवेत्यलोकत्वेन ग्टह्यमाणे विशेषदर्शनान्नारोप इत्यर्थः । न चैतदमिद्धमित्यत आह । तथेति ॥
रघु • टौ. । यो विकन्यो यम्यानुभवम्य व्यापार पुरस्कुरुते स तम्य विषये प्रवर्त्तयतौति नातिप्रसङ्ग इत्याशङ्कते । अनुभवेति । व्यापारो धर्मः । म च स्वलक्षण विषयत्वमनुभवत्वं प्रामाण्यं भेदानवगाहित्वं, तच्च स्वरूपतो विषयतश्च, श्राद्यमात्मनो अनुभव-- भेदानवगाहित्वं, द्वितीयं स्वविषयस्यानुभव विषयभेदानवगाहित्वं अपारोक्ष्यं स्वरूपविषयत्वं मारूप्यं च स्वलक्षणालोकयोरेकरूपशालित्वं पुरस्कारश्चानुभवत्वप्रामाण्ययोरारोपोऽपरेषामाश्रयत्वम् । मर्वाणि दूषयितुं पृच्छति । क इति । पुरस्कारार्थ: पुरस्कारान्तार्थः । तदमस्पर्शात् अनुभवविषयासंस्पात् । अनुभवत्वारोपः
For Private and Personal Use Only