SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३५६ www.kobatirth.org व्यात्मतत्त्वविवेके सटीके दध्यवसेयापेक्षया निःस्वरूपमनध्यवमेयापेक्षया च स्वरूपमवगाहते पोहम् । द्वितीयस्त्विति । स्वलक्षणम्य विकल्पविषयत्वायोगात् ॥ शङ्क० टौ Acharya Shri Kailassagarsuri Gyanmandir नापि चतुर्थः नौलानुभववासनासमुत्यस्य पौतानुभवस्य नौले प्रवर्त्तकत्वप्रसङ्गात् । नानुभवः प्रवर्त्तकः अपितु विकल्पः स च यस्मात तस्यैव विषय इति चेत । यस्मादिति साक्षात् परम्परया वा । प्रथमे शाब्दलैङ्गिकज्ञानानामप्रवर्त्तकत्वप्रसङ्गः । द्वितीये तु म एवातिप्रसङ्गः । 1 नापीति । वस्तुवानाममुत्पन्नत्वं वेति पक्षं दूषयति । स्ववासनापरिपाकवशादुपजायमानैत्र मा बुद्धिरपश्यन्त्यपि बाह्यं बाह्ये प्रवृत्तिमातन'नौति ज्ञानश्रिया यत्समाहितं तदपि न मम्भवतीत्यर्थः । अनुभवरूपा वामना अनुभववामना तन्मते तदतिरिक्रस्यायिसंस्काराभावात् । तथा च पौतानुभवोपि नौले प्रवर्त्तयेदित्याह । नौमानुभवेति । पौतानुभवस्यापि नौलानुभव मुत्यत्वादित्यर्थः । नौलानुभवो नौलनिर्विकल्पकं, तच्च न प्रवर्त्तकमपि तु नौलमविकल्पक, तच्च नीलानुभवेनैव जनितमतस्तद्विषये नौलस्वलक्षण एव प्रवर्त्तयतीत्याह । नानुभव इति । शाब्देति । शाब्दले ङ्गिकविकन्यानां साचानिर्विकल्पकाजन्यत्वेनाप्रवर्त्तकत्वप्रसङ्ग इत्यर्थः । स एवेति । नौलानुभवोपि For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy