SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५४ ग्रात्मतत्त्वविवेके सटौके व्यावृत्त्योर्टह्यमाणत्वरूपसारूप्यादग्रहो भेदस्याग्रहो तेभ्यश्च ग्टह्य माणत्वाग्रह्यमाणत्वरूपवैधाड्दग्रह इत्यर्थः। यदौति । तात्त्विकभेदरूपधर्मवत्त्वं व्यावृत्तावलौकायां न मम्भवतीति कम्याग्रह इत्यर्थः । अविशेषादिति । व्यावृत्तिविषयाविषयस्खलक्षणयोईयोर प्यलोकाया व्यावृत्ते दो ग्राह्यत एवेत्यर्थः । अन्यत्रेति । नादात्म्यग्रहम्य प्रतिबन्धकत्वात्तत एव ततेंदग्रह इत्यर्थः ! अग्टहीतादिति । गोत्वविकल्पाविषयादवादितोपि न तर्हि भेदग्रहः स्थादित्ययः । नि:स्वरूपमपि । अलोकमपौत्यर्थः । भिन्नमिवेति । अश्वाद्य पेक्षयेत्यर्थः । तत् किमिति । अध्यवसेयं गोत्वस्खलक्षणं तद पेक्षया मत्स्वरूपमिव न प्रथितम्, तत्तदप्रथनात्तत्प्रथने पि नि:स्वरूपतया प्रथनादेत्यर्थः । उभयथापौति । यद्यपि निःस्वरूपतया अली के प्रवृत्ति स्त्येव, स्वलक्षणे तु प्रवृत्तिस्तद पेक्षया निःस्वरूपतयालौकम्य भाने स्वरूपलक्षणभेदाग्रहादेव म्यात्तथाप्यश्वापेक्षया मस्वरूपतया भानमध्यवसेयापेक्षया तु निःस्वरूपतयेत्यत्रैव नियामकाभावादकरूपतया भाने प्रवृत्तिनियमो न स्यादिति भावः । द्वितीयस्विति । स्खलक्षणास्य विकल्पाविषयत्वादे वेत्यर्थः ॥ रघु • टो। प्रवृत्तौति । प्रवृत्तेः शाब्दस्य चेदं रजतमित्यादेः मामानाधिकरण्यस्य नियमानुपपत्तेरित्यर्थः। तेभ्यः अध्यवसे यस्खलक्षणभिन्नस्वलक्षणेभ्यः । अतेषामपौति । न च निर्विकल्पकेनोपस्थितान्यतानि स्वलक्षणानौतिवाच्यम्, खलक्षणास्पर्शिना विकल्पेनापोहाग्राहिणा च विकल्पेन तदभयभेदस्य ग्रहौतमशक्यत्वात् अनुप For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy