SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षणभङ्गवादः । ३५२ न तृतीयः, प्रत्तिसामानाधिकरण्यनियमानुपपत्तेः, भेदाग्रहस्य सर्वच सुलभत्वात् । अतेभ्यो भेदो गृहीत इति चेत्, किमतेषु गृह्यमाणेष्वगृह्यमाणेषु वा। नाद्यः, अतेषामपि स्वलक्षणानां विकल्पागोचर त्वात् । न हितोयः, पविज्ञाना वधेर्भेदस्याप्रथनात्, प्रथने वाऽध्यवसे याभिमतस्वलक्षणादपि भेदो गृह्येत, अविशेषात् । गृहौतादग्रहो भेदस्यागृहौ तेभ्यस्तु तछह इति चेत्, यदि धर्मलक्षणे भेदः, तदा विपर्ययः। स्वरूपलक्षणश्चेत्, अविशेषात् सर्वतस्तद्होऽन्यत्र तादात्म्यग्रहात् । निःस्वरूपत्वात्तस्य व स्वरूपलक्षणो भेद इति चेत्, अग्रहौतादपि तथा स्यात्, अविशेषात् । निःस्वरूपमपि सस्वरूपमिव भिन्नमिव प्रथितमिति चेत्, तत् किमध्यवसे यापेक्षया सस्वरूपमिव न प्रथितम्, अध्यवसेयस्वरूपमिव वा स्फुरितम्। आधे अप्रतिपत्तिर्वा स्यात्, अविशेषांत, निःस्वरूपप्रतिपत्तिर्वा स्यात्, उभयथापि सामानाधिकरण्यप्रवृत्तौ न स्याताम् । द्वितीयस्तु प्रागेव दूषितः। शङ्क• टौ । प्रवृत्तौति । प्रवृत्तिनियमम्य शाब्दमामानाधिकरण्यनियमस्य चानुपपत्तेः भेदाग्रहात् कुत्र प्रवृत्तिः स्यात् कुत्र (१) अनिर्णीता इति १ पु० पा० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy