________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभगवादः।
कत्वात्, अन्यथा गोज्ञानम्याश्वे प्रवृत्त्यापत्तेर्घटाद्यविषयकाद्विकल्पा तत्र प्रवृत्तिन म्यादित्याह । अन्येति ॥
रघ. टौ० । अपोहमात्रावलम्बो विकल्पो न खलक्षपां स्पशतौति पदं निरस्यति । नापौति । अपोहविशिष्टं स्खलक्षणमालम्बते विकल्प इति मतं पुनरग्रे निरसनीयम् ॥
न प्रथमः, विकल्प तदनवभासनात् । न द्वितीयः, असाधारणविषयतया शब्दविकल्पयोरप्रवृत्तिप्रसङ्गात् तस्यासामयिकत्वात् तस्मादिकल्यवस्तुनोश्चक्षुरसवत् सर्वथा विरोध एव, माधारणविषयत्वे तु वस्तुत्वाप्रतिभासनम्, तस्यासाधारणत्वात् ।
शङ्क० टी० । विकन्त्य दति। मविकल्पकत्त्वेन त्वन्म ते वस्तुधर्माग्रहादित्यर्थः । ग्रहे वा सिद्धू नः ममोहितमिति भावः । अप्रवृत्तिप्रमङ्गात् अनुत्पत्तिप्रमङ्गात् । तस्येति । स्वलक्षणम्येत्यर्थः । अानन्यव्यभिचाराभ्यां स्वलक्षणे ममयग्रहानुपपत्तेः विकल्पोप्यनुगतधर्मपुरस्कारेण स्यात्, न च स्व लक्षणं तथेति भावः । तम्मादिति । विकन्यस्यानुगतधर्मविषयत्वा दस्तुनचाननुगतत्वाविरोध एवेत्यर्थः । विरोधमेव दर्पयति । माधारणेति । तम्येति । वस्तुन इत्यर्थः । तथा च वस्त्वात्मत या भानमध्य वमाय दति यदक्तं तदनुपपन्नमिति भावः ॥
For Private and Personal Use Only