SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मतत्त्वविवेके सटौके मङ्गात् किन्तु शिंशपाया एवेत्यस्ति विशेषनिश्चायकमत आहे । अमौर्णापौति । न व्यक्रितो नैकव्यतिमात्रात् । तथा च पूर्वभावित्वम्य नियामकसहकारिसमवधानस्य चाविशेषात् सर्वेषामेव कुतो न माऽर्थ क्रियेति । यत्सन्ताननियता यार्थक्रिया मा तम्यैव नेतरस्य, तत्मत्त्वेपि तदनुत्पत्तरित्याशय निराचष्टे । अतएवेति । तत्मान्तानिकमत्वेपि तत्तत्महकारिविरहेण तत्तदर्थक्रिया विरहदर्शनान्न नियम इति । अन्वयव्यतिरेकाभ्यां विजातीयकार्याणि प्रति विजातीयानां कारणानां हेतुत्त्वे सुदृढे मदादेः कारणतायां मानाभावेनासत्त्वात्तद्विषयाः प्रत्ययाः न प्रमाणानौत्याशङ्कते । काञ्चिदिति । निराकरोति । तोति । तथा च वृक्षः शिंशपेति बीजं धान्यं शालि: कलम इति प्रत्यया उपलभ्यमानमामान्यविशेषभावापनपत्रकाण्डाङ्करलक्षणार्थक्रियामद्विषयतया प्रमाणौभवन्तोऽभिन्न विषयतयाऽवतिष्ठन्त इति ॥ स्यादेतत् । न धर्मान्तराकारेण प्रतिभासभेदो भेदहेतुः किन्तु परोक्षापरोक्षरूपतया। सा हि न धर्मभेदानप्युपादाय समर्थयितुं शक्या, तेष्वपि परोक्षापरोक्षज्ञानोदयात्, तचापि धर्मान्तरानुसरणेऽनवस्थानादिति चेत्। शङ्क. टी. । प्रत्यक्षाल्लङ्गिकादिविकल्पानां प्रतिभामभेदाविषयभेदं शङ्कते। स्यादेतदिति । धर्मान्तराकारमेवाह । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy