SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ आत्दा तत्त्वविवेक मटोक गमेऽनवस्था । धर्मिस्वरूपमात्राधौनत्वेन धर्मिकारणाधीनत्वेन वा शक दानुपपत्तिः, शक्रियोगपदाच्चोपकारम्य ज्ञानम्य च योगपदामावश्यक, तदनं एकोपकारके ग्राह्ये नोपकारामततोऽपरे । दृष्टे तमिमन्नदृष्टा ये तद्ग्रहे मकनग्रहः । दति टीकाकारोपदर्शितस्तु ग्रन्थो विस्तरभयान्नेह प्रस्तुयते इति प्रमाणटोकायामेवानमंधेय इति । तम्य भाववैचिशस्य । स्वकारपोति, जन्यनुपाधिमधिकृत्य । तम्य कारणस्य । म्यादेतत् । मिद्धे बोधकमामग्रौप्रतिनियमे तन्नियामक स्वभाववैचित्र्यमास्थेय, तदेव तु कुत इत्यत आह । तम्यापौति । तदा व्यवहितस्य गुणीभूतम्यापि मामग्रौप्रतिनियमस्य परामर्को योग्यताबलात् । कार्य धर्मिणि सह्यमाणे कदाचिदेव कस्यचिदपाधेहः अन्वयव्यतिरेकाभ्यां कारणत्वग्रहेपि अपरिदृश्यमानकारणास्य कथं मिद्धिरित्यत आह । तस्या पौति । इत्यपि केचित् ॥ यत्त शक्तरभेदादित्यादि, तत्तदा शोभेत यदि धर्मिमाचाधौनस्तद्दोधमात्राधीनो) वा तावन्मावबोधसामग्यधौनो वा यावदुपाधिभेद बोधः स्यात्, न चैवम् । (१) धौनस्ताव० इति १ पु० पा० । (२) उपाधिबोधः इति १ पु० पा० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy