SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षणभङ्गवादः । मन्तानेन तिरस्कृतत्वान्न कार्यक्षममिति भावः ।। मथु० टी० (१) मोक्षार्थिनां स्खौयग्रन्थोपादानकप्रवृत्तये खौयग्रन्थस्य तत्त्वज्ञानसाधनतां दर्शयति । द्हेत्यादिना विविच्यत इत्यन्तेन । इह खलु पात्मतत्त्वं विविच्यत इति सम्बन्धः । दह अस्मिन् ग्रन्थे । खल वाक्यालङ्कारे। श्रात्मतत्त्वमात्मनो धर्मः विविच्यते ज्ञाप्यते । ननु पदार्थान्तरं विहाय श्रात्मन एव धर्मः कुतो विविच्यत इत्यत आह । निसर्गत्यादि प्रत इत्यन्तम् । निसर्गप्रतिकूलस्वभावं स्वभावतो देषविषयीभूतम् अन्यदेषानधौनद्वेषविषयीभूतमिति यावत् । सर्वजनसंवेदनमिद्धम् अहं दुःखीत्यादि मार्वलौकिकप्रत्यचसिद्धम् । जिहासवः अत्यन्तं नाशयितुमिच्छन्तः मोक्षार्थिन इति समुदितार्थः। तद्धानोपायं दुःखनाशोपायं मोक्षोपायमिति यावत् । अनुसरन्तः कोऽस्य उपाय इति जिज्ञासवः पुरुषा इति शेषः । सर्वाध्यात्मविदेकवाक्यतया सर्वेषामध्यात्मविदां मोक्षसाधनोभूततत्त्वज्ञानवताम् एकवाक्यतया तत्त्वज्ञाननिष्ठमोक्षसाधनताबोधकैकवाक्यप्रयोक्तया एकं तत्त्वज्ञाननिष्ठमोक्षसाधनत्वरूपैकार्थप्रतिपादकवाक्यं येषामिति व्युत्पत्तेः । तत्त्वज्ञानमेव भ्रमभिवज्ञानमेव तदुपायं तस्यामाधारणोपायं यथाश्रुते तत्त्वज्ञानमेवेत्यवधारणामङ्गतेः । श्राकर्णयन्ति शब्दादवधारयन्ति। एवकारार्थ (१) 'मथु० टौ।' इत्यनेन मथरानाथतर्कवागीशकृता टीकेत्यवगन्तव्यमेवमयेऽपि। For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy