SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षमाभङ्गवादः। ३०६ भगौ० टौ। भावाभावामाधारण्यमाश्रयनाशानाशयोरविनाशित्वमित्यर्थः । निष्ठा रूपम् । यच्चेति । मिथो व्यावृत्तानामनुगतव्यवहारहेतुत्वमित्यर्थः । उभवत्राप्यमूतत्वं दृष्टान्तः । बाधं स्पष्टयति । न हौति । बद्धि यद्रषेण प्रथते तस्य मेव निष्ठा । प्रथनं च विधित्व नैवेति ताट्रप्यमेव तस्येति निषेधरूपतामाधनं धर्मिग्राहकमानबाधितमित्यर्थः । यदि च निषेधरूपतयैव प्रथनं तदा तत एव ताप्य सिद्धौ व्यर्थमनुमानमिति भावः । धनकोकस्थेकेन रूपेण प्रथनेपि रूपान्तरेणाऽप्रथनं सम्भवेत् । अलौके तु तदपि नास्ति तत् किं न्यायेन माध्यमित्याह । यदा चति ॥ रघटौ। व्यावृत्तिनिष्ठमिति । निष्ठा खरूपम् । रति अनेन प्रकारेण । तेनानुरूपोपनयलाभः । कालात्ययापदेशात् धर्मिग्राहकप्रत्यक्षेण विधित्वेनैवोल्लेखात् । अनेकरूपशालिनोपि विधेः मम्भवद प्यग्टह्यमाणं रूपं यदानुभवबाधान्न मिड्यति तदा कथमसम्भवदप्यग्टह्यमाणरूपस्यालोकस्याग्रह्यमाणमनुभवबाधितं रूपं सेत्स्यतीत्याह । यदा चेति ॥ किञ्चेदं भावाभावसाधारण्यं न तावदभयरूपत्वं विरोधात् । न तहमत्वमनभ्युपगमात्। न हि गोत्वसभावस्यापि धर्म इत्यभ्यपगम्यते । न तवमित्वमनैकान्तात् । व्यक्तिरपि भावाभावधर्मशालिनी न निषेधैकरू पेति। न तदुभयसादृश्यमसम्भवात् । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy