________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
विधेरलौकत्वमिति चेत् । किमतद्र पव्यावृत्त्या रूपमात्रव्यावृत्त्या वा। श्राद्य अतदिति । द्वितीये रूपमात्रेति ॥
विध्यंशस्यारोपितत्वादयमेव दोष इति चेत् । न । स्वलक्षणविधेर्विकल्पासंस्पर्शात् सामान्यविधेरनुपगमात् परिशेषादलोकविधौ विरोधस्यैव स्थितेः । ___ शङ्क • टौ । नवलौके विधित्वमारोपितं स्फुरतौति विध्यलौकमिति ब्रम इति कुतो विरोध इति शङ्कते। विध्यंशस्येति । अलोके खलक्षणस्य विधेराशङ्का न मम्भवति । भारोपो हि विकल्पम्तत्र च स्खलक्षणस्फरणं त्वया नेव्यते । मामान्यं यगोत्वादि स एव विधिस्तत्रारोप्यत इत्यपि नास्ति । मामान्यविधेस्त्वयाऽनङ्गौकारात् । तथा चालौकमेव विधिरित्यायातं, तत्र च विरोध उक एवेति परिहरति । स्वलक्षणेति ॥
भगौ• टौ । ननु परमार्थालौके विधित्वमारोपितमित्येव विध्यलोकमित्य स्याऽर्थ इत्याह । विध्यंजस्येति । आरोपितं तत्र तद्विधित्वम् तत्खलक्षणरूपं वा सामान्यरूपं वा । श्राद्ये खलक्षणविधेरिति । अन्त्ये मामान्येति । तथा च विधित्व स्यारोपाभावात् परमार्थतो विधिश्वालोकं चेति विवक्षितमेवं च व्याघात इत्यत पार । परिशेषादिति ॥
For Private and Personal Use Only