SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षगाभङ्गवादः। २८३ एवेत्यत आह । परानपेक्षेति। यद्यभावविरहात्मतया भावनिरूपणमवश्यं भवेत्तदाऽयं दोष: म्यात्किन्त स्वरूपेणापि भावनिरूपणं सम्भवत्येवेति कान्योन्याश्रय इत्यर्थः । अन्योन्यज्ञानाधौनमन्योन्यज्ञानमिति नैयायिकोकमन्योन्याश्रयमन्योन्यसङ्केतग्रहाधौनमन्योन्यमहेतग्रहणमिति बलतः मञार्य ज्ञानश्रिया यत्ममाहितं तदेतबाम्यजनम्य पामरजनम्य व्यामोहन, न तु परौक्षकस्य, यथेन्द्रजालिकोगटिकान्तरस्थाने गुटिकान्तरं निवेशयति । पृथग्जनास्तु ताद्रप्येणैव प्रतिपद्यन्त इत्याह । तत इति । सङ्केतेऽन्योन्याश्रयमचारो यथा अगौर्महिषादिर्महिषादिपदमङ्केतग्रहाधौनग्रहः गौच गोषदसङ्केतग्रहाधौनग्रह इति । अस्य च परौहारः गवादिरूपार्थग्रहाधौनोगोपदसङ्केतग्रहो न तु महिषादिपदमङ्केतग्रहस्तत्रोपयुज्यते वेनान्योन्याश्रयः म्यादिति । तथा च कल्यितय्यदूषणत्वादन्योन्याश्रयस्य नापत्तिरितिभावः ॥ भगौ• टौ । दूषणान्तरमाह । न चेति । यद्यगोव्यावृत्तिरौपदस्यार्थ: तीगोरूपप्रतियोगिनिरूप्यत्वागोरगोश्च गो निषेधाहमकतया गोनिरूप्यत्वादन्योन्याश्रयः इत्यर्थः । यदा:___मिद्धश्चाऽगौरपोह्येत गोनिषेधात्मकश्च मः । गौरेव म तु वक्रव्यो नत्रा यः प्रतिषिड्यात ' इति । ननु भावोऽप्यभावविरहरूप इति परम्पराश्रयत्वं तथैव स्यादित्यत आह । परानपेदेति । अभावविरहरूपतया भाने तथात्वेपि गोत्वादिना विधिरूपेण भाने नोकदोष इत्यर्थः। अयं चान्योन्या For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy