SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १ क्षणभङ्गवादः । 37 Acharya Shri Kailassagarsuri Gyanmandir स्यादेतत् नह्यनुभवमवधूय भवितुं क्षममिति की विधिस्फुरणमपन्हुताम्, तदुपसर्जनीभूतस्तन्निषेधोपि स्फुरत्येव, अन्यथा विधेर वच्छेदकत्वानुपपत्तेः, न न्यतो विशेष्यमव्यावर्तयतो विशेषणत्वं नाम, न चाsन्यतो व्यावर्तनं व्यवच्छित्तिप्रत्यायनादन्यत्, ततो यथेन्दीवर पुण्डरोकादिशब्देभ्यो गुणीभूतनौलधवलादिविधिशेखरा प्रतोतिस्तदन्यव्यवच्छेदस्तु तद्गर्भार्भकायमाणस्तथा सर्वचेति चेत् । श्रस्तु तावदेवं, विधिस्तु स्फुरतोत्यच सम्प्रति नो निर्बन्धः, अन्यथाऽवच्छेद्यावच्छेदकयोरप्रतौ तेरवच्छित्तिरपि न स्यात् यथेोत्पला - दावेव नौलत्वाद्यप्रतीतौ । शङ्क० टी० । कौर्त्तिदिङ्नागादिभिगौरियमित्यादिविकल्पे विधिस्फुरण नास्त्येवेत्युक्तं ज्ञानश्रिया तु विधिस्फुरणमभ्युपगम्य निषेधस्फुरणमपि तत्र भवतीति स्वीकृतं यदाह 'तत्रापो हस्तगुणत्वेन गम्यत इति तदत्थाप्य दूषयति । स्यादेतदिति । न ह्यनुभवमभिभूय भवितुं चममित्यपि तन्य एव । तस्यार्थः श्रनुभवमभिभूय तिरस्कृत्य शास्त्रं भवितुं न क्षममिति । शास्त्रम्यानुभवानुसारित्वात् । तदुपसर्जनौभूतोविध्युपसर्जनीभृतः । श्रन्यथेति । व्यवच्छेदोयदि न स्फरेत्तदा गोलादेर्विधेर्व्यवच्छेदकत्वं न भवेदित्यर्थः । तदेवोपपादयति । नोति । व्यावर्त्तकं हि विशेषणमित्युच्यत इत्यर्थः । ॥ (१) विशेषणत्त्वं - पा० २ । २६ For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy