SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षणभङ्गवादः । २२७ स च पूक्तिसामर्थ्यामामर्थ्यप्रयोजकप्रमङ्गतद्विपर्ययाधौनच, तौ च दूषितावेवेत्याह । नन्वयमेवेति । तथा चेति । तथा च प्रकारान्तरेण ममर्थतरस्वभावत्वममिद्धममिद्धेन क्षपाभङ्गेन माधयत इत्यर्थः । यदि च घटनास्तिता घटात्मिका देशान्तरकालान्तरयोरनुवर्तते तदा तद्रूपतया घटस्यैवानुवृत्तिः, अथ तत्र नानुवर्त्तते तदा स्वरूपत एव घटानुवृत्तिरिति घटादेः कालान्तरकाय प्रत्यशकिरेव । नहि खकाले बोजादि कालान्तर कार्याणि करोतीति वकाले पि बीजादेरसत्त्वप्रसङ्ग दूति प्रथम विकल्पार्थः ॥ भगौ . टौ. । नवलोकेनाभावेन भावस्य तादाम्याभावेऽपि विधिव्यवहारविषयेणाभावान्तरेण तादात्म्ये नोकदोष इत्याह । नन्विति । अथ क्रियाकारित्वं मत्त्वमिति तदभावेऽमत्त्वं पर्यवस्थतौत्यर्थः । तथाप्य शकिर्नास्तिता न त्वभावात्मिकेत्यत श्राह। मा चेति । ममर्थेतरस्वभावत्वं भावस्थामत्त्वमिति प्रमङ्गतविपर्ययमिद्धौ सियेत् तयोरेवा मिद्धिरित्याह । नन्वयमिति । - रघु० टौ. । ननु कालान्तरे समर्थेतरस्वभावोभाव एव विनाश इति नोक्रदोष इत्याशते । नन्विति । मा चेति । नास्तितेत्यर्थः । कालान्तरवत्तौ भावो हि सामर्थ्यविरहेण ममर्थात्प्राचोभावाद्भिद्यमानो लाघवात् तस्य विनाशोभ्यपेयते ? प्रथा भिन्न एव ? श्राद्ये नन्वित्यादि। सामर्थ्यविरहो हि भेद माधयन क्षणभङ्गे पर्यवस्थति न चामावद्यापि सिद्ध इत्यर्थः । विनाशस्य प्रतियोगितादात्म्याभ्यपगमविरोधश्चेत्यपि द्रष्टव्यम् । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy