SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २२२ यत्मतत्त्वविके सटीके स्यापि क्वचिद्वस्तुत्वेऽपि काल्पनिकेन तेन न विरोध इति विपचे कूर्मरोमादौ वृतेर्धूमोऽपि नाग्निं गमयेत् यदि चालोको वि रपि तत्रास्तीति न धमस्य विपछे वृत्तिस्तदा शशविषाणेऽपि काल्पनिकः माध्यसाधनसवोऽस्तीति न तयोर्व्यतिरेक इत्यर्थः ॥ Acharya Shri Kailassagarsuri Gyanmandir रघु ० टी० । वस्तुमात्रधर्मस्यावस्तुनि नित्ये ऽलोकेऽन्वयो विरोधात् कल्पयितुं न शक्यत इति सूचनाय तत्यादि । रूपस्यासम्पत्तौ । तया रूपसम्पत्त्याऽसति विपक्षे मतो धूमस्य मत्त्वं कल्पयितुं न शक्यते विरोधात् शक्यते पुनरसतो: पचमपक्षयोरसतः क्रमादिविरहस्य सत्त्वं सतोपि च सत्त्वस्यासति श श्टङ्गेऽसन्नेव व्यतिरेकोऽविरोधादित्याह । विरोधेति । कुत एष विशेषो विरोधोऽविरोधश्चेत्यर्थः । एकत्र धूमेन वौ साध्ये। उभयोर्धूमशशश्टङ्गयोरन्यच क्रमादिविरहेणामत्त्वे मत्त्वेन चणिकत्वे वा । पचहे वो हैतुमपचयोर्विपक्षहेत्वभावयोर्यादृशं क्वचिद्वस्तुभूतं तादृशं यद्यवस्तुभूतमप्यवस्तु किन्पयितुं न शक्यते तदा निर्धूमलं कचिद्वस्तुभूतमित्यवस्तुभूतमपि तदवस्तुनि न कल्पेत वास्तवं तु सुतरामशक्यकल्पनमिति काल्पनिक विपचव्यतिरेकविरहात् धूमो नाग्निं गमयेदित्याह । निर्धूमत्वमपौति अथ यद्वास्तवं तस्यैवावस्तुनि संसर्गे विरुध्यते न तु तादृशस्यावास्तवस्यापि हेतुश्च वास्तवे वौ वा एव धूमो न चास्य काल्पनिकमपि विपचवृत्तित्वं विरोधादिति चेद्रस्त्ववस्तुनोः संसर्गे विरुह्यते नावस्तुनोरित्यत्र न 1 For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy