SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१२ आत्मतत्त्वविवेके सटौके स्वभावे प्रमाणगोचरे तदन्योऽपि सिद्धः स्यादतिप्रसङ्गात् । शङ्क० टौ । प्रमाण विषयस्थापि घटाभावस्थ व्यवहार्यवमुपपादयति। घटस्तावदिति । ताट्रबेणेति । सामावरूपतवेत्यर्थः । न हि भवति घटाभाव घट इति प्रतीतिरिति भावः । घटविरहस्वभावः सिद्ध इति । न तु खातन्त्येण प्रमित इति रहस्यम् । गढाभिसन्धिराइ(?)। घटभावस्येति । कचिदाभावस्येति पाठः । स च घटञ्चासावभावश्चेति कश्चिदुपपाद्यः प्रभावस्याप्रामाणिकत्वे घटस्य खाभाव विरहखाभाव्यस्था विप्रतिपद्यामह इति भावः । दोषान्तरमाह। न चेति तथा च स्तम्भे प्रवर्त्तमानं प्रमाणं कुम्भमपि माधयेदित्यर्थः । भगौ• टौ. । ननु चाप्रामाणिकेनापि बबहारः न पातिप्रसङ्गः यः स्वाभावविरहस्वभावः प्रामाणिको भवति तदभावेनाप्रामाणिकेनापि व्यवहार इत्यस्य नियामकलादित्याह। घटतावदिति। ताद्रप्येण प्रतियोग्यात्मत्वेनेत्यर्थः। एतावतेवेति । यदि घटाभावो घटविरहस्वभावो न स्यात् तदा घटस्थापि साभावविरहखभात्वं न स्यात् तथा च तथैवोपलतेत्यर्थः । घटो न घटाभावविरहरूपो विरहस्य बन्मतेऽसौकतया घटस्य तद्रपत्वेऽलोकलप्रसङ्गादित्याह। घटभावस्थेति । घटरूपो भावो घटभावम्तम्येत्यर्थः । कचिद् घटाभावस्येति पाठः । तत्र तदभावो पटकथा च घटाभावस्य घटविररस्वभावताभ्यपगमेलौकत्वयाधा अटाथा चटाभाव For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy