SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org क्षणभङ्गवादः । Acharya Shri Kailassagarsuri Gyanmandir २०१ न चेति । 'अर्थक्रिया नयनानयनादिरूपा । ननु यथा कम्बुग्रीवावानर्थो घटपदवाच्य इति यथा सङ्केतग्रहस्तथात्रापि स्यादित्यत श्राह । न चेति । येन पदकदम्बेन योऽर्थ उपनेतव्यः सोप्यपरिचितार्थ एवेत्यर्थः । भगौ० टौ । पूर्वं सङ्केतविषयाप्रतीतो सङ्केतासम्भवात् कारणाभावेनामत्ख्यात्यभाव उक्तः उक्तः सम्प्रति तत्सत्त्वेऽप्यलीकस्य ज्ञानं न सम्भवतीत्याह । न चेति । शशेति । ननु स्वातन्व्येणेन्द्रियाणामलौकज्ञानाजनकत्वेऽपि ज्ञानावच्छेदकतया मानप्रत्यचेsath सङ्केतग्रहः स्यादित्यत आह । तथाहीति । अलौकोपनायकं मानसप्रत्यक्षं यदि परकीयं तत्राह । परबुद्धौनामिति । न चेति । श्रलोकत्वव्याघातादित्यर्थः । उन्नीय परबुद्धिविषयमिति शेषः । ननु सङ्केतयितृवचनादेव सङ्केतविषयोपस्थितिः स्यादित्यत श्राह । न चेति । तद्धि शब्दविधया तमुपनयेल्लिङ्गीभूय वा तत्र नाद्य इत्याह । तद्विषयाणामिति ॥ रघु॰ टौ ० ० । श्रमतो भानासम्भवेन तच व्यत्पत्तिविरहं व्युत्पाद्य सत्यपि तद्भाने तं व्युत्पादयति । न चेति । परबुड्या - दिविषयत्वेनोपस्थिते लोके शतिग्रहः प्रकारान्तरेण वा श्रद्येपि विशिष्योपस्थिते सामान्यतो वा प्रथमे परेति । श्रमुमर्थमभिमन्धाय वक्वं शब्दं प्रयुक्तवान् श्रोता वा श्रमाच्छन्दादमुमर्थ प्रतीतवा - 26 For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy