SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org क्षणभङ्गवादः । ' Acharya Shri Kailassagarsuri Gyanmandir येन नियतार्थप्रतीतिः स्यादिश्यत आह । शब्देति । एवं मति सर्वेषां पदानामेवं खाभावे कलेतग्रहोपयोगो न स्यादेवेत्यर्थः । १८७ C' भगौ : टौ । म हौति । म नियामक: सङ्केतश्च शश विषाणमिति परममुदायम्य वा प्रत्येकं वा शशविषाणपदयोः प्रथमे श्रद्यस्तावदिति । इत एवेति । तत्र सङ्केतग्रहे शशविषाखादिपदात् तत्प्रतीतिः तत्यदादेव च तत्प्रतीतौ तत्र सङ्केतग्रह इत्यर्थः । नन्वस्तु द्वितौयः । तथाहि यथा सुभ्रुपदे प्रत्येकग्टहोतसङ्केतपदस्यार्थमुपजीव्य वाक्यार्थ सङ्केतग्रहस्तथा शशविषाणपदेऽपि स्यादित्यत श्राह । पदमङ्केतेति । पदानां प्रत्येकपदार्थमुपजीव्य संसर्गबोधकत्वमनुपजीव्य वा श्राद्येऽन्यथाख्यातिरेवेत्याह । तथा चेति अन्ये प्रत्येकपदार्थानुपजीवनम् प्रत्येक पदार्थपरित्यागे सत्यवति पूर्वोक्तानियमप्रमङ्ग एवेत्याह । स्वार्थेति ॥ रघु टौ ० 0 1 म हौति । स नियामकः । सङ्केतो वाक्यस्य पदयोर्वा श्राद्ये श्राद्य दूति । वाक्यस्य मङ्केत विषयोऽखण्डशशविषाणादिः । द्वितौये त्वभिहितैवान्यथाख्यातिरावर्तत इत्याह पदेति । वासनाविशेषादिति चेत् श्रथासदुल्लेखिनः प्रत्ययस्य वासनैव कारणम् उत वासनापि । न तावदाद्यः शशविषाणादिप्रत्ययानां सदातनत्वप्रसङ्गात् । कदाचित् प्रबोधात् कदाचिदिति चेत् न प्रबोधोऽपि सहकार्यन्तरं For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy