SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नयाभवाद: १०१ इत्याह । सतत्व चति । सुतत्वमविनाभूतं येन सुतत्वव्यापकमिति यावत् वकृत्वादौत्यादिपदान् सामर्थ्यवस्तुत्वक्रमादौनां परिग्रहः । क मादिविरहावस्तुत्व सामर्थ्य विरहावक्रत्वादीनां पूर्वपूर्वस्यामिया तत्साध्य तरोत्तरा मिद्धिरित्यर्थः । अस्तु तर्हि विधिनिषेधव्यवहारभाजनत्वमेवामत इत्येतदुपसंहारव्याजेन निरम्यति । तस्मादिति । तथा चाऽमति प्रमाणविरहान प्रवृत्तिरिति । न ह्यप्रतौते देवदत्तादौ स किं गौरः कृष्णो वेति वैयात्यं विना प्रश्नः तचापि योकोऽप्रतीतपरामर्षविषय(१) एवोत्तरं ददाति न गौर इति अपरोऽपि किं न दद्यान्न कृष्ण इति। न चैवं सति काचिदर्थसिद्धिः प्रमाणाभावविरोधयोरुभयचापि तुल्यत्वादिति । शङ्क० टी०। व्यवहाराविषये (२) मर्वविधिनिषेधव्यवहारमर्यादाविलोपमुदाहरणेन दर्शयति । नहौति । वैयात्यं धार्य । अव्यवस्था मेव दर्शयति । तत्रापोति । अर्थसिद्धिरिति । प्रश्नविषयार्थ सिद्धिरित्यर्थः। भगौ० टी०। अप्रामाणिकेऽर्थ उत्तरवादीव प्रष्टाप्यप्रामाणिक एवेत्याह । न हौति ! वैयात्यं धार्यम् स्वाज्ञानानावरणं (२) अविदितपरामर्श विषय इति भगीरथसम्मतः पाठः । (२' व्यवहारावि राधे ऽघि – पा० २ पु० | For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy