SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नयाभइवादः १८३ असुतत्वनित्तिमाचस्य म्वरूपेण कृतिज्ञत्योरसामर्थं समर्थमर्थान्तरमध्यवसे यमनन्तर्भाव्य कुतो हेतुत्वमिति चेन्न अचैतन्येप्यस्य न्यायस्य ममानत्वात् । व्यात्तिरूपमपि तदेव गमकं यदतस्मादेव यथा शिंशपात्वं बन्ध्यासुतस्त्वसुतादिव घटादेः सुतादपि देवदत्तादेर्व्यावर्तते अतो न हेतुरिति चेत् नन्विदम चैतन्यमपि अस्यैवंरूपमेव नहि बन्ध्यासुतश्चेतनादिव देवदत्तादेनचेतनादिकाष्ठादेन व्यावत ते ! शङ्क० टो। असतत्वनिवृत्तरलोकत्वेन वक्रत्वं माधयितुमयोग्यतयाध्यवसे यमालोचनीयवस्तुस्वरूपमन्तरेण हेतुत्वं न संभवतोत्याशङ्कते। प्रसुतत्वेति । परिहरति । · अचेतन्येपौति । व्यावृत्तिरूपतया द्वयोरपि हेत्वोरपि(१) विशेष इत्यर्थः । प्रम्य न्यायस्येति । व्यावृत्तिरूपतया तुच्छत्वरूपस्येत्यर्थः । बन्ध्यामृतस्त्विति । बन्ध्यासुतनिष्टं सुतत्वमित्यर्थः । तेन न पूर्व विरोधः । अतस्मादेव खावच्छिन्न प्रतियोगिकान्योन्याभाववत एवेत्यर्थः । यथा शिशपात्वमिति ! शिंशपात्वं हि पनमादेरेव व्यावर्तते न तु शिंशपातोऽपौत्यर्थः । तथा च तन्मते व्यावृत्तिरूपतया(१) शिपापात्वादिवत् मद्धतत्वं तदभयव्यावृत्तितयाऽतितुच्छत्वमिति भावः । अतम्मादिति विपक्षादेवेत्येके। तथा च मपक्षविपच भयव्यात्ततया (१) बुझ्योरपि - पा० २ ४० (२) तन्मावत्तिरूपतया - पा० २ पु० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy