SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नगामडनादः । ३७६ कापि प्रमिद्धं प्रतिषिध्येत । तथा च यत्र प्रतोतं तदेवावग्न कथं न स्यादित्यर्थः । उभयमभिप्रेत्याह । वस्तुन इति ॥ भगौ ० टौ । विधोति। मकलव्यवहाराभाजनत्वेन विधिव्यवहाराभाजनत्वमेव विवक्षितमतो निषेधव्यवहारभाजनवं तत्राविरुद्धमित्यर्थः । उभयथापौति। मकलविधिनिषेधव्यवहाराभाजनत्वव्यवहारः क्वचित् प्रतीतो न वा अन्ये कथं निषेधः पाद्य नदाश्रयोऽपि प्रत्येतव्यः । तथा च मकल विधिनिषेधव्यवहागभाजनत्वं च व्यवह्रियते चेति स्ववचनविरोध इत्यर्थः । रघ० टौ. । विविधविधिव्यवहाराभाजनत्वमेवावस्तुनो वयमभ्यपगच्छाम इत्याशङ्कते। विधीति । तेनेति । मकलव्यवहाराभाजनेनेत्यर्थः ॥ नेतिपक्षे सकलविधिनिषेधव्यवहारविरहीत्यनेनैव व्यवहारेण विरोधात् अव्यवहृतस्य निषेडमशक्यत्वात् व्यवहियत इतिपक्षेऽपि विषयस्वरूपपर्यालोपनयैव विरोधात न हि सर्वव्यवहाराविषयश्च व्यवहियते चेति । शाङ्क • टौ । नेतिपक्ष दति। विधिनिषेधव्यवहारविरहित्वस्य निषेधस्य प्रतीत्यर्थ तदाश्रयप्रतीतेरावश्यकत्वात् । तच्चालौकमेवेत्यर्थः। अव्यवहृतम्येति। अप्रतीतस्येत्यर्थः । व्यवहियत इति । सकलविधिनिषेधव्यवहाराभाजनं च व्यवहियते चेति विषयस्वरूप For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy