SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org क्षणभङ्गवादः । Acharya Shri Kailassagarsuri Gyanmandir रघु० टी० । जल्पति । शटङ्गादिशब्दा हि पदविषया नार्थभेदबोधका श्रमामयिकत्वात् वाकयविषया तु तथात्वे शृङ्गादौ शशादिसंमगें बोधयेरन् तथा च नित्यः शब्द इत्यत्र शब्दे नित्यत्व व टङ्गादौ शादिसंबर्गे प्रमाणप्रश्नो न व्याहन्यत इति भावः । अनिष्टम् । प्रकृतपक्षादः प्रामाणिकत्वानभ्युपगमात् । शक्यम् । शृङ्गादौ मंसर्गसाधकप्रमाणाभावात् ॥ 39 199 यदि च व्यवहारस्खोकारे विरोधपरिहारः स्यात् असौ स्वोक्रियेत पि न त्वेवं न खलु सकलव्यवहाराभाजनं च तन्निषेधव्यवहार भाजनं चेति वचनं परस्परमविरोधि | शङ्क० टौ० । नन्वलौके स्ववचनविरोधभबेन मूकत्वमङ्ग कृत्याप्रतिभा स्वीकृता । व्यवहार एवं कथं तत्र नाङ्गीकत इत्यत श्राह । यदि चेति । मकल विधिनिषेधव्यवहाराभाजने ऽलौकव्यवहारस्वकारेऽपि विरोधच ताइवस्थ्यादित्यर्थः । एतदेवाह । न खल्वति ॥ भगौ० टौ० । स्ववचनविरोधेनालौके व्यवहारोऽभ्युपेत दत्यपि नास्ति तत्र निषेधव्यवहारखौकारेऽपि विरोधादित्याह । यदि वेति । न खमिति । मलयव दाराभाजने निषेधव्यवहार - भाजनत्वस्य व्याहतलादित्यर्थः ॥ For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy