SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७४ यात्मतत्वविवेक मटोक व्यवयिते तथास्माभिरपि चणिकत्वेऽप्रमाणचिन्तायां त्वद पढफ्रितस्य शटङ्गादौ व्यतिरेकव्यवहारम्य निराकरणाय शिव्यादय एवं बोध्यन्न इत्यर्थ इत्याहुः । परे तु यत्र व्यवहारनिषधे स्ववचनविरोधः म्यात् मोऽप्रामाणिकोऽर्थो मा प्रमानौटम्तोति भ्रमविषयो मा दतदर्थ यथा तत्रामत्वानुमित्यर्थमप्रामाणिको व्यवहारस्त्वया स्वीकृतम्तथा प्रमितादेव लिङ्गात् मत्यानुमितिर्भवतीति पिशव्यबोधनायास्माभिरपि स्ववचनविरोधोङ्गीकृत इत्यर्थ इत्याहुः । यदि विति। अमति व्यवहारनिषेध दवामतो दृष्टान्तला दिकमपि न संभवति प्रमाणविरहादिति प्रतिमन्धाय यदि भवानुक्ररूपमनमानं न प्रयुत इत्यर्थः ।। तृतीये त्वप्रामाणिकश्वाप्यवश्याभ्यपगन्तव्यश्चेति कस्येयमाञति भवानेव प्रष्टव्यः । व्यवहारस्य सुदृढनिरूढत्वादिति चेत् अप्रामाणिकश्च सुदृढनिरूढश्चेति व्याघातः कथञ्चिदपि व्यवस्थितत्वादिति चेत् अप्रामाणिकश्चेन्न कथञ्चिदपि व्यवतिष्ठते प्रामाणिकश्चेत् तदेवोच्यतामिति वादे व्यवस्था । शा० टो । अभ्युपगन्तव्यथेति । अभ्युपगमस्य प्रमाणामूलकत्वस्थिते रित्यर्थः । नपगमे प्रमामूलत्वं (?) न तन्त्रम् किन्त निश्चयमूलत्वमात्रं निश्चयश्चामत् ग्यातिरूपोऽपि ततस्तदधौनो व्यवहारोपि प्रकृते म्यादित्याह । २वहार स्यति । पत्र विरोधमाह । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy