SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७. अात्मतत्वविवेक सटीक रघु० टौ। पाश्रयः पनः स्थिरो भावस्तम्यामिद्धिम्तनम्वरूपम्स परेण प्रामाणिकत्वानभ्युपगमात् । यत् तदच्यति नहि विरोध सहस्रणापोत्यादि । तद्विप्रेषणम्यामत्त्वलक्षणम्य माध्यम्याग्निया च हेत्वमिद्धिः हेतोः क्रमादिविरहस्याप्रमिद्धिः मति त्वया तदनप गमादसतः प्रमाणागोचरत्वात् पक्षम्य हेतोश्वामिया पक्षधर्म वामिद्धिश्च दृष्टान्तामिद्धिदृष्टान्तभ्याली कम्यामिद्धिः तम्य माध्यमाधनयोश्चाप्रमिया च तत्र तभयवत्त्वाप्रतीतिः अलीकत्वा-- नास्त्येवामति पक्षादौ प्रमाणमनुमान पुनरमतख्यात्यैव व्यवहार वत् प्रवर्तते । अथ व्यवहारोपि प्रमाणाधीन एव तत्राह। एवं त_ति! स्ववचनममत्याश्रयादौ प्रमाणाभाव इति वचनम । व्यवहारे ति ! तेचित्यनुषज्यते ॥ न तावत प्रथमः न हि विरोधसहस्रेणापि स्थिरे तस्य क्रमादिविरहे वा शशशृङ्ग वा प्रत्यक्षमनुमानं वा दयितुं शक्यं तथात्वे वा कृतं भौतकल हेन, द्वितीय स्त्विष्यत एव प्रामाणि कैः अवचनमेव तर्हि प्राप्तं किं कुर्मा यत्र वचनं सर्वथैवानुपपन्नं तबावचनमेव श्रेयः त्वमपि परिभावय तावन्निध्यामाणिकेऽर्थ मूकवावदकयोः कतरः श्रेयान्। . (१) द्वितीयं त्विष्यत -- पा० क्वचित । (२) कतरः प्रामाशिक इति - पा० १ ५० For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy