SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॐ नमः परमात्मने । आत्मतत्त्वविवेकः। श्रीमदुदयनाचार्यविरचितः । श्रीशङ्करमिश्रादिप्रणीतषविधटौकासहितः । स्वाम्यं यस्य निजं जगत्सु जनितेषादौ ततः पालनं व्युत्पत्तेः करणं हिताहितविधिव्यासेधसम्भावनम् । भूतोक्तिः सहजा कृपा निरुपधिर्यत्नस्तदर्थात्मकस्तस्मै पूर्वगुरूत्तमाय जगतामौशाय पित्रे नमः ॥ | মক্কৰ নিৰিবিনা(২) श्रात्मतत्त्वविवेककल्पलताख्या टौका । श्रीगणेशाय नमः । संभारपटकुविन्दं जगदण्डकलशकुलालमीशानम् । सर्गप्रलयसितासितकुसुमस्रङ्मालिनं वन्दे ॥ (१) शङ्करमिश्रेणास्यामेव टौकायामग्रे “वादिविनोदे स्फुटम् ' "धनुमानमयखे लीलावतीकण्ठाभरणे च दर्शित"मित्युक्तत्वादेते ऽपि ग्रन्था अनेनैव रचिताः। एवं वैशेषिकसूत्रोपस्कारः कणादरहस्याख्यं प्रशस्तपादभाष्यच्छायाव्याख्यानं खण्डनखण्डखाद्यव्याख्यानं च विरचितमित्यादि सनिस्तरं भूमिकायां निरूपयिष्यामौति । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy