SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नगाभवादः । २४५ शङ्क० टी० । अनयोरिति। देशगर्भप्रसङ्गतविपर्यययोरित्यथः । मामासामर्थयोरिति। माध्ययोरिति विपरिणामः । मामासामर्थ्ययोः मतो दे माध्य इत्यग्रेतनेन मम्बन्धः । तत्र यद्यपि मामासामर्थरूपे एवाहत्य न माध्ये किं तु तदभयविरुद्धधर्माध्यामाधीनो धर्मिणि भेदः साध्यः तथापि प्रमगतदिपर्ययाभ्यां लाक्षात् ते एव माध्ये इत्यदोषः । एतदेवाह। किं वेति । शक्त्यायोरिति। करणाकरणयोरित्यर्थः। विरोध इत्यत्र माध्य इत्यनुषचनीयम्। कश्चिदनयोदोष इति मर्वत्रानुषङ्गः । भगौ• टो। मामामामर्थयोरिति । माध्ययोरिति वचनः भेदेनान्वयः। यद्यपि सामर्थ्यासामर्थयोर्भदसाधनत्वेनोपन्यस्तयोमाध्यत्वाभिधानमयुक्रम तथापि परेण करणाकरणाभ्यां मामथ्यासामर्थ्य माध्यते इति तन्मतेनेदमुक्रम् । किं वेति । नन मामामामर्थ्य तुल्यतया विरुद्धधर्माध्याममाध्यभेदस्य तुन्यवद्विकल्पनमथुक्रम् विरुद्धधर्माध्यामेन भेदे माधिते तत्रामिद्धाबुद्भावितायां तमिद्धये मामामामर्थरूपविरुद्धधर्माध्यामम्य खयमेवा भिधानात् । मैवम् साक्षात् माध्याभिप्रायेण मामामामर्थ्य विकल्पिते परम्परा माध्या भिप्रायेण च विरुद्धधर्माध्याममाध्यभेदो विकल्पित इत्याशयात् । प्रत्याशयोरिति। करणाकरणयोरित्यर्थः ।। For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy