SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षणभङ्गवादः १४१ तस्यासत्त्वं न त्वमामर्थमिति न देशभेदेन विरोधशङ्का । अथ मत्त्वमर्थक्रियाकारित्वमिति देशान्तरकालान्तरोयार्थक्रिया प्रति शिलाशकलस्येव बौजस्यामामर्थ्य दुर्निवारमिति चेत् न तद्धि सत्त्वस्य लक्षणं न तु तदेव सत्त्वं तस्माद्देशान्तरे कालान्तरे च भावस्य तत्रैव कार्य सामर्थमसामर्थं वेति विकल्प एव निरवकाम: । अत्राहुः तथापि खकाले मद्रपस्य कालान्तरोयासत्त्वाभ्युपगमात् सुतरां विरोधः । न च तत्कालौनत्वतदितरकालौनत्वरूपोपाधिमामान्यदयस्य सत्याश्रये सम्बन्धाभावः कथं स्यादिति वाच्यम् नत्कालसम्बन्धात्मकत्वात् तयोः तस्य चानित्यत्वात् तन्नित्यत्वं तदुपादानाय प्रवृत्त्यनुपपत्तेः तदधिके च सामान्ये मानाभावात् । प्रसङ्गस्यादष्टत्वेऽनिष्टमाह। देणेति । यथा स्वदेशे खोपादेय कार्य प्रति को भावः तत्रैव सहकार्य ज्ञानसुखाद्यपि प्रतिसमर्थश्वेत् तत्रापि जनयेत् तथा चोपादेयसहकार्ययोर्देशाद्वैतमभिन्नदेशता स्यात्। यद्यत्र जननममथें तत् तत्र जनयतौति प्रसङ्गस्थादुष्टत्वादित्यर्थः । विपर्ययस्थादृष्टत्वे दूषणमाह । कारणभेद इति । चणिकस्यापि कारणस्य तदतद्देशमामासामर्थरूपविरुद्धधर्मसंसर्गाद् भेदो नानावं स्थादित्यर्थः । ननु विज्ञानवादिना ज्ञानभित्रपरमाणुरूपस्य वाह्यस्याभावेऽङ्करादौनां जानसुखाद्यभिन्नदेशत्वं ज्ञानत्वेन देशानामभेदश्चेष्यत एवेत्याह । श्रापद्यता मिति । यद्यपि विज्ञाननयप्रवेशोऽपि विज्ञानस्य कालान्तरे सामर्थममामथ्यं वेत्यादिप्रसङ्गतविपर्ययाभ्यामापद्यत एव देशादैतम् तथापि तद्देशजनकत्वाजनकत्वादिप्रमङ्गतविपर्ययाणां कार्य For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy