________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
१३३
भिन्नकालतेति तथाप्येककालस्थ एव भावो जातनष्टस्तदा तदा तत्कार्यं करोतु उत्पन्नमावस्य तस्वभावत्वात् एकदेशस्थवदिति चेत् ॥
शाङ्क • टौ । ननु प्रथममममर्थमपि क्रमेण समर्थं भवति प्रथमं वा यत् ममर्थ तदपि कमेणासमर्थमिति किन्निबन्धनमित्याह। नन्विति । मामयं यदि योग्यत्वं विवचित्वा प्रोच्यते तदा सर्वदैव तत् ममर्थमेव । अथ कारित्वं विवक्षितं तदा तदुभयं महकारिलाभालाभतन्त्रमित्यमकृदावेदितव्यमित्यत(१) पाह। तत्तदिति ! प्रत इति । महकारिविनाकृतस्येत्यर्थः । तदन्यवतो वेति । एककार्यमहकारिमत्त्वेऽपि बलवत्कार्यान्तरमहकारतः यथानुमितिसामग्रौतः प्रत्यक्षमामयौ बलवतीत्यर्थः । तदकर्तत्वं तदजनकत्वम् । श्रौत्पत्तिकमिति। एतत्वभाव एव भावो जायत इत्यर्थः । ननु तर्हि महकारिममवहित एव भावो जायतां तत्तत्कार्याणि प्रतीत्यत पाह। ते चेति । महकारिणः स्वकारणाधीनमन्निधयो न भावस्वरूपान्तर्गतास्तेषां चामियतकालोपमर्पणत्वात् कार्याणामपि कालानियम इत्यर्थः । उपमर्पणं मविधानम् । ननु यथा खानवच्छिन्नेऽपि देश स्वात्मनि इन्द्रियादि ज्ञानं सुखादिकं यथा वा मृदङ्गाद्याकाशे शब्दं जनयति तथा स्वानवच्छिन्नेऽपि काले क्षणिको भावः कार्याणि जनयत न ह्येकं वस्तु क्षणद्वयमम्बद्धं
(१) असकृदादिमित्यत-या. २ पु.
For Private and Personal Use Only