SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षणभइन्वादः। भावव्याप्यकार्याभाववत्त्वं तदवच्छिन्नकार्याभावव्याप्यतावच्छिन्नरूपवत्त्वं वेत्यर्थः । शिलाशकले त्वकारणे सहकारिमाकल्ये ऽपि कार्याभावात् स्वरूपायोग्यवस्थितौ तवैकल्ये ऽपि कार्याभावस्य खरूपयोग्यत्वाभावप्रयुकत्वात् कारणे शिलादौ तत्त्वेनैव कार्याभावव्याप्यतावछेदात् सहकार्यभावस्थान्यथामिद्धतया व्यर्थत्वाचेति भावः। तदुत्प. सौति। कार्यकारणभावनिश्चायकान्वयव्यतिरेकावच्छेदकबीजवादिजातिमत्त्वादित्यर्थः ॥ रघु० टी० । विवादाध्या मितमिति स्वरूपकथनम्, स्थैर्यपचे फलोपहितस्यापि प्राक्कार्थवैकल्यात् । अङ्करादौत्यादिपदेन सामान्यध्याप्तिः सूचिता । एवं चहेतावपि बीजादौति बोध्यम् विशेषथाप्यादरे त श्रादिपदमनुपादेयम् हेतौ च तदुत्पत्तिरङ्कुरनिरूपिता वकया। वैकल्पिकं च भूतान्तबीजपदयोरपादानम् । तदुत्पत्तौति । यद्यपि परेषां सहकारिविरहितं न तदुत्पत्तिनिश्चयविषयः कारणतावच्छेदकरूपेण तत्माजात्यं चासिद्धं रूपान्तरण बतिप्रसन(९) तथापि तदुत्पत्त्या तनिश्चायकावषयव्यतिरेकावुपचक्षितौ नियतान्वयव्यतिरेकितावच्छेदकरूपवत्वं तु फलितार्थः । यथेति । शिलादौ सहकारिसाकस्येऽपि कार्यवैकल्यात् खरूपयोग्यत्वविरहप्रयुक्रमेव तदिति भावः ॥ ___(१) त्वयभिचारि-पा. १ पु० । 15 For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy