SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षणभङ्गवादः । अङ्करस्येति। बीजवस्थाव्यापकमङ्करप्रयोजकत्वं यदि स्यात् तदाऽबौआदप्यङ्करः स्यात्(१) तच्चानिष्टमित्यर्थः। ननु तर्कमात्रमतन्त्रमित्यत पाह । अस्तु तौति । बोजत्वमेव स्वभावहेतुः तच्च कुशूलस्थे स्वरूपासिद्धं मास्यादिति प्रथमत एव परमङ्गोकारयति । बोजत्वं तस्थेति । कुशूलस्थं बीजमङ्करप्रयोजक बोजत्वात् क्षेत्रपतितबीजवदित्यर्थः ॥ भगौ० टौ.। नन्वङ्कराप्रयोजकस्यापि बोजवं स्थादित्याह । विपर्यये ऽपौति। जातिप्रतिनियमः कार्यमात्रवृत्तिजातीयत्वम् । अद्यरत्वं यदीतराप्रयोजकत्वे सति बीजाप्रयोज्यं स्यादप्रयोज्यं स्थादित्याकसिमकार्थः । तर्कस्य पर्यायपर्यवसानायाह । बोजत्वमिति ॥ रघु० टो। आकस्मिक निनिमित्तकत्वम् । स्वभावहेतरनुमापको हेतुः । तादाम्य हेतुरित्यन्ये ॥ अङ्करस्य हि जातिप्रतिनियमो न तावन्निनिमित्तः सार्वचिकत्वमसङ्गात्। नाप्यन्यनिमित्तः तथाभूतस्य तस्याभावात् ॥ शङ्क० टी०। उक्तमाकस्मिकत्वप्रसङ्गं प्रपञ्चयति । अङ्करस्य ति। निर्निमित्तत्वं नियतजातीयकारणाप्रयोज्यत्वम्। सार्वत्रिक (१) अङ्करस्येति । बोगत्वेन चेदवारप्रयोजकता न स्यात् तदा कदाचिदयोजादप्यारः स्यात्-पा० ३ पु० । 13 For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy