SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्मतत्त्वविवेके सटौके उपपत्ती वेति । विपक्षबाधकाभावे ऽपि खभावत्वोपपत्तौ कि तदुपन्यासेनेत्यर्थः । तथाहौति। अकुरत्वावच्छिन्ने कार्य बौजवाबछिनमेव कारणं झाल्यकरत्वावच्छिन्ने तु गालिबोजत्वमित्यर्थः । भगौ • टी. । ननु परापरभावानुपपत्तिय॑निभेदेन समाधास्त इत्यत पाह। यश्चेति । शिशपात्वं यदि वृचत्वात्यन्ताभावमामानाधिकरण्यविरोधिधर्मवन स्थादृचत्वाभाववहृत्ति स्थात् विरोधी च धर्मस्तदव्यापकत्वे मति तत्मामानाधिकरण्यमेवेत्यर्थः। तथा . शिंगपात्वेन वृक्षत्वानुमान तादात्म्ये हेतुर्न स्यादिति भावः । यदि वृक्षखभावा शिंशपा वृखं व्यभिचरेदात्मानमेवातिपतेदिति यदि विपक्षबाधकं तदा शाल्यन्तर्भावेनैव आयमानव्यक्रिवृत्तिवैजायं यदि तदतिपतेदात्मानमेवातिपतेदिति प्रकृते ऽपि तुल्यमिति शङ्कोत्तराभ्यामाह। विपर्यय इति। यदि विपक्षबाधकामारेऽपि स्वभावत्वं सिध्यति तदा व्याप्तिग्रहार्थं तदनुसरणं व्यर्थमित्या। उपपत्तौ वेति । चतुर्थं पदं कुर्वट्रपमङ्गोकृत्य विवृणोति। तथाहोति। ननु न बोजभिन्नादङ्करोत्यत्त्यामचनमिष्टापत्तेः बौजारमवहितमामग्रौकत्वापादने च वैयधिकरण्यम् । अचाहुः अङ्करत्वावच्छिन्नकार्यताप्रतियोगिककारणतानवच्छेदकत्वं बौजत्वम्याप्रयोजकत्वम् तथा चाङ्कुरत्वं यदि बौजवानवच्छिन्न कारणताप्रतियोगिककार्यतावच्छेदकं स्यात् बौजजन्यत्तिर्न स्थादित्यापादनार्थः ॥ रघु० टी०। ममाविष्टजात्योमिथो व्यभिचारे बाधक यो For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy