SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir || 190 यात्म- | याणं कुर्वन् क्रमेण हस्तिनापुरं समाजगाम. तत्र नृपादिसकललोकैर्विहितबहुसन्माप्रबोधः नो धनश्रेष्टी चिरकालं श्रावकधर्म प्रपाब्य बहुधा जिनप्रवचनप्रगावनां विधाय प्रांते सुगते जनं बनव. इति तीर्थयात्राधिकारे वृसंप्रदायागतं धनश्रेष्टिकथानकं ॥ इति पंचमी जक्तिः । एतेन पंचधा पूजा प्रोक्ता. अथाष्टविधा प्रोच्यते-वरगंधधूवचोख्खखएहिं कुसुमेहिं पवरदीवहिं । नेवज्जफलजलेहिं य । जिनपूया अव्हा हो। । २० ।। व्याख्या-वरगंधा नत्तमचंदनादिद्रव्याणि (१) धूपः संमीलितागुरुप्रभृतिसुगंधिव्यसमुत्थः (१) चोदादतानि अखंडोज्ज्वलशाल्यादिधान्यानि (३) कु सुमानि पंचवर्णसुगंधिपुष्पाणि (४) प्रवरदीपा निर्मलघृतपूरितमणिस्वर्णादिमयनदीपाः (५) नैवेद्यानि मोदकादीनि (६) फलानि नालिकेरादीनि (9) जलानि निर्मलपवित्रपानीयानि (७) एतैरष्टधा जिनपूजा नवसति गायार्थः, अथैतस्याः फलं दर्यते-अंगं गंधसुगंधं । वनस्वं सुहं व सोहग्गं ।। पावर परमपियंपि हु । पु. For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy