SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म- | खी भोगी त्यागी च संजातः ॥ इति पुष्पपूजोपरि धनसारश्रेष्टिकथा ॥ अथानरणपूजा यथा-विवेकिभिः श्रीजिनविंबे स्वर्णरत्नचक्षुःश्रीवत्सहारकुंड प्रबोधः लबीजपूरबत्रमुकुटतिलकादिविविधानरणानि स्वयमन्येन वाऽनुपचुक्तपूर्वाणि दमयं. ॥६५॥ त्यादिवत् यथाप्रदेशमारोपणीयानि, यथा दमयंत्या प्राग्नवे वीरमतीनाम्न्या रत्नति लकानि कारयित्वा अष्टापदाद्री चतुर्विशतिजिनानां ललाटेषु अारोपितानि, तत्पुण्यप्रजावाच सा स्वानाविकतिलकालंकृतललाटा अहर्निशं तत्कांतिनि शिततमःप्रचारा त्रिखंडाधिपनलनरेंडपट्टराझी दमयंती वभूव. एवमन्येऽपि बहवो नव्या अनया पूजया विविधसुखश्रेणिसंपन्ना जाताः, इत्यंगपूजा. अथ द्वितीयाऽग्रपूजा नच्यते.-सा पुनर्नैवेद्यफलादतदीपादिनिर्नवति, तत्र नैवेद्यानिवरखज्जकमोदकादीनि नदयवस्तूनि, फलानि नालिकेरखीजपूरादीनि, अदतानि च वनोग्यधान्यादिशिष्टानि अखंडोज्ज्व लशालिप्रमुखधान्यानि, तानि श्रीजिनाग्रे ढौकनीयानि, तथा प्रनोः पुरतः प्रवरयत For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy