SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra प्रात्म प्रबोधः ॥ ६१ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ४ ।। इति. एतावता उक्तदोषवर्जिता उत्तमपुरुपैः श्री जिनपूजा कर्त्तव्या, तत्प्रभावाच धनसारस्यैव सद्यः सकलसुखसमृहिवृद्ध्यादयो जव्यांगिनां गृहेषु प्राडुर्नवंति, दारिद्र्शोक संतापादयश्च दूरे वजंति, इदं तु ऐहलो किकं फलमुक्तं, पारलैाकिकं तु स्वर्गमोदप्राप्तिलक्षणं बोध्यं यथ प्राक् सूचितधनसारश्रेष्टिकथा त्वेवं- कुसुमपुरे ध नसारश्रेष्ट त्रिकालं जनार्चादिपुण्यपरायणः परिवसति, एकदा रातिसमये तस्य चेतसि पयं विकल्पः समुत्पन्नो मया खलु प्राजकृतसत्कर्मबलेन प्रवर्द्धमाना स मृग्धा यथास्मिन् नवेऽपि यदि किंचित् समचरणं कुर्सी तर्हि नवांतरेऽपि सुखसंपन्नो जवेयं, पुनर्यासौ समृद्धिरालोक्यते सापि गजकर्णादिवचंचलता विद्यते, व्यतोऽस्याः सफलत्वसंपादनार्थं परत्र सुख सिद्ध्यर्थं च श्रीजिनप्रासादं कारयिष्ये; यतः शास्त्रे जिनप्रासादकारयितुर्महापुण्यप्राप्तिरनिहितास्ति ततस्तावदनेनैव कार्येण मया स्वकीय नृगवादिसकलसामग्री सफली कर्तुमुचितेति पयैव चिंतयत एव तस्यावशिष्टा For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy