SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः ।। ५४॥ आत्म-| पुरन दोदो नागपमिमान अपडिन्नान जिजस्कपडिमान कुंमधारपडिमान स | निखित्ताने चिठ्ठति. तानणं सबरयणामईन अबान जाव पडिरूवान, तत्थणं तासिणं जिणपडिमाणं पुरन अठसयं घंटाणं अठसयं निंगाराणं, एवं यायसाणं जाव लोमहत्यपुष्फचंगेरीणं, लोमहत्थपुष्फपमलगाणं तेल्लसमुगाणं जाव अंजणसमुग्गाणं असयं धूवकमुबगाणं चिति ति.' एवं जंबुद्दीपगतसवसिहायतनेषु प्रत्येक जिनप्रतिमानामष्टाधिकं शतमेवात्र षष्टोपांगे प्रोक्तमस्ति. एतदनुसारेण च लोकत्रयाः षु सर्वेष्वपि सिहायतनेषु प्रत्येकमष्टोत्तरशतमेव प्रतिमा अवगंतव्याः, अत एव च 'कम्ममीत्यादि' स्तोत्रेऽपि एषैव संख्या स्वीकृतेति सुधील विनायं. अत्र कश्चित्प्रेरयति-ननु नवनिरिस्थं चैत्यादिसंख्या प्रतिपादिता, परं यद्यधिकसंख्या एव चैयादयो नविष्यंति तर्हि न्यूनसंख्यानिधाने महान् दोषः समुत्पत्स्यते इति, तत्रोच्यते सत्यं, थत एव स्तोत्रांते लोकत्रयवर्तिसकलशाश्वताशाश्वतजिनचैत्यादिप्रणतिपदिका 'जं For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy