SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः यात्म- | कहेतुः । सुदुर्लभस्तात्विक यात्मबोधः ॥ १ ॥ ततो निरस्याखिलदुष्टकर्म-व्रजं सु. धीनिः सततं स्वधर्मः ॥ समग्रसांसारिकदुःखरोध-समर्जनीयः शुचिरात्मबोधः ॥२॥ हात्मबोधकृऊिनवाग्माहात्म्यं यथा-न ते नरा गतिमाप्नुवंति । न मूकतां नैव ॥५६३॥ जमखजावं ॥ न चांधतां बुधिविहीनतां नो । ये धारयंतीह जिनेवाणीं ॥ ३॥ ये जिनवचने रक्ताः । श्रीजिनवचनं श्रयंति नावेन ॥ अमला गतसंक्वेशा । जति ते स्वट्पसंसाराः ॥ ४ ॥ इति संपन्नः समग्रोऽप्यात्मप्रबोधग्रंथः ॥ ___यदुक्तमादौ स्वपरोपकृत्यैः । सम्यक्त्वधर्मादिचतुःप्रकाशः ॥ विनाव्यतेऽसौ शुचिः रात्मबोधः । समर्थितं तद्भगवत्प्रसादात् ॥ १ ॥ प्रमादबाहुव्यवशादबुट्या । यत्किंचि दाप्तोक्तिविरुधमत्र ॥ प्रोक्तं नवेत्तऊनितं समस्तं । मिथ्यास्तु मे दुःकृतमात्मशुद्ध्या ॥२॥श्रीमहीरजिनेंतीर्थतिलकः सद्भुतसंपन्निधिः । संजज्ञे सुगुरुः सुधर्मगणभृत्त| स्यान्वये सर्वतः ।। पुण्ये चांदकुलेऽनवत्सुविहिते पक्षे सदाचारवान् । सेव्यः शोनन For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy