SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥५६१॥ यात्म- | ख्या-सुगमा, श्दमत्र तात्पर्य-ज्ञानावरणकर्मणः दयादनंतझानत्वं १ दर्शनावरणप्रबोधः । दयादनंतदर्शन २ वेदनीयकर्मापगमादव्यायाधत्वं, अनेन च गुणेन च अनंतानां सिघानां परिमितक्षेत्रेऽन्योऽन्यावगाढतयाऽवस्थितानामपि परस्परं व्यावाधाया अनावः ३ तथा मोहनीयकर्मापगमात दायिकसम्यक्त्वं ४ वायुःकर्मदयाददयस्थितित्वं ५ ना. मकर्मदयादरूपित्वं ६ गोत्रकर्मदयादगुरुलघुत्वं, नच्चैर्गोत्रोदये हि लोके गौरवं जा यते, नीचैर्गोत्रोदये तु लाघवं, सिछेषु च तज्जयस्याप्यनावादगुरुलघुत्वमेव. पत्र कश्चित्पश्नयेत् सतां हि सिघाः पूज्या एव, अतो गुरुत्वं, नास्तिकानां तु अपूज्या इ. ति लघुत्वं, ततोऽत्र कथं गुरुलघुत्वमुच्यते इति. तत्रोत्तरं-यथा नच्चैर्गोत्रवत्पुरु षागमनेऽज्युबानासनप्रदानादिपूजा समाचर्यते, नीचैर्गोत्रवदागमने च दूरतः स्थापन विधीयते, तयात्र सिघावस्थायां व्यवहारो नास्ति, अतोऽगुरुलघुत्वं युक्तमेव 9. तयां| तरायकर्मदयादनंतवीयेत्वं, थत एव लोकालोकवर्षांनंतपदार्थानां युगपद्शानेन ग्रहः । For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy