SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म- मिहया सिघा। लोगग्गे य पशघ्या ॥ इदं बोदिं चश्त्ताणं । तब गंतूण सिन॥ ॥ ७ ॥ व्याख्या-अत्रापि सप्तमी तृतीयार्ये बोध्या, अलोकेन केवलाकाशरूपेण प्र. प्रबोधः । | तिहताः स्खलिताः सिघा अलोके धर्मास्तिकायायनावात्तत्सामीप्यवृत्तिरेवेह स्खलनं, ॥५४॥ न तु संबंधे सति विघातो अप्रतिघातत्वात्तेषामिति. तथा लोकस्य पंचास्तिकायात्मकस्याग्रे मूनि प्रतिष्टिता अपुनरागत्या व्यवस्थिताः, तथा श्ह मनुष्यलोके शरीरं त्यक्त्वा तत्र लोकाग्रे समयांतरप्रदेशांतराऽस्पर्शनेन गत्वा सिध्यंति निष्टितार्था वंति. ननु सिकानां कर्मरहितत्वात्कथं गतिः संध्वति ? इति चेन्नैष दोषः, पूर्वप्रयोगादिजि. स्तस्याः संगवात. यदुक्तं श्रीमद्भगवत्यंगे कह णं भंते अकम्मस्स गईपासायमिति गोयमा णिस्संगताए निरंगणताए ग. तिपरिणामेणं बंधणयणताए णिरिंधणताए पुवप्पयोगेणं अकम्मस्स गई प० श्या| दि. यस्यार्थलेशस्त्वयं--निस्संगतया कर्ममलापगमेन, नीरागतया महोपगमेन, ग. For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy