SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः आत्म-| लसविहा य होइनाया वयणंपि अहोइसोलसविहं एवमरिहंतमाणन्नायं समकियं सं जएणं कालंमि अवत्तवं इत्यादि. ततश्च किं बहूक्तेन ? वस्तुगत्या इष्टमिथ्यात्वपिशा चग्रस्तत्वात्ते कुदृष्टिनः स्वगृहीतासत्पदपुष्ट्यर्थ बहुधा यथेलमुत्सूत्रप्ररूपणां कुर्वाणा लो. ॥५४॥ के नावसाधूपमां च बित्राणा आत्मनः परांश्च महामंदबुद्धीन जंतून थपारसंसारपारावारे निमज्जयंति, ये किला संसारगीरवो नव्यजीवा भवेयुस्तैः स्वगुणानां कुशलमिबद्भिर्बकवद्राह्यक्रियापराणां परमाऽशानिनां तेषां महानिह्नवानां सर्वया परिचयो न कर्तव्यः सद्भूतसम्यक्त्वरत्नमालिन्यापत्तेः, येषां तु मनसि शंका नवेत्तैः सिघांतोक्ता. नेकांतमार्गमनुसृत्य तेषां परीक्षणं कर्तव्यं, न पुनर्वाह्यक्रियामात्रेऽनुरक्तै व्यं. बाह्यक्रियायारतु इतोऽप्यधिकाया अपि संसारे पर्यनिरणव्यैरप्यनंतशो विहितत्वादिति.किच आगमेऽपि सद्ज्ञानापेदया क्रियाया गौणताऽनिहितास्ति, तथा च व्याख्या अ. ष्टमशतस्य दशमोद्दशकस्थं सूत्रं For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy