SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir थात्म-) नछि तस्स आराहणा, सेणं तस्स ठाणस्स बालोश्यपडिकंते कालं करे | प्रबोधः | यदि तस्स धाराहणा इति. एवं जंघाचारणविषयमपि सूत्रं बोध्यं. परं गतिविषये वि. शेषः, स चायं-जंघाचारणो मुनिस्तिर्यग्गतिमाश्रित्य त एकेनोत्पातेन त्रयोदशकं ॥३५॥ रुचकवरदीपं गति, ततः प्रतिनिवृत्तः सन् द्वितीयेनोत्पातेन नंदीश्वरमेति, तृतीये. | न पुनरिहायाति, ऊर्ध्वगतिं चाश्रित्य प्रथमेनोत्पातेन पंकवनं गति, ततः प्रतिनिवृत्तः सन द्वितीयेनोत्पातेन नंदनवनमेति, तृतीयेन पुनरिहायाति. इह से णं त. स्स गणस्सेत्यादेण्यं नावार्थः लब्ध्युपजीवनं किल प्रमादस्तस्मिंश्च यासेवितेऽनालोचिते सति चास्त्रिस्याराधना न भवति, तद्विराधकश्च न लगते चारिखाराधनफलमिति. यत्तु हाधिकारे तैजैनानासैरुत्सूत्रप्ररूपणाजयमवगणय्य बहुश्रुतपरंपरायातं मौलं चैत्यशब्दार्थमुन्मूल्य स्वमतिकटपनया चैत्यस्य ज्ञानरूपोऽर्थः प्ररूपितस्तत्रोच्यते, यद्यत्र साधुनिानं वंदितं / For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy