SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir याम- | कसद्भावात् . इति प्रथमगाथार्थः ॥ १ ॥ अथ गाथादयेनोक्तचैत्येष्वेव क्रमेण किंवसं. प्रबोधः ख्या यथा-अबोलोके त्रयोदशशतकोट्य एकोननवतिकोट्यः षष्टिलदाणि च प्रतिमाः संति, प्रतिचैत्यमशीत्यधिकशतविवस्वीकारात्. तथा तिर्यग्लोके त्रीणि लदाणि त्र. ॥२०॥ योनवतिः सहस्राणि द्वे शते चत्वारिंशच प्रतिमाः संति. कुत श्याह-नंदीश्वररुचककुंमलदोपगतषष्टिचैत्येषु प्रत्येकं चतुर्विंशयधिकशतविसंख्यास्त्रोकारात्, शेषस्थान गतहापंचाशदधिकसप्तविंशतिशतचैत्येषु च प्रत्येकविंशयधिकशतविवस्वीकारात्. तथा उपरिलोके हापंचाशत्कोट्यधिकमेकं कोटिशतं चतुर्णवतिर्लदाणि चतुश्चत्वारिंश त्सहस्राणि सप्त शतानि षष्टिश्च शाश्वतप्रतिमाः संति. द्वादशकल्पगतचैत्येषु प्रत्येक मशीत्यधिकशतविवस्वीकारात्, नवग्रैवेयकपंचानुत्तरगतचैत्येषु च प्रत्येकं विंशय धिकैकशतविवस्वीकारात्. इति द्वितीयतृतीयगाथार्थः ३. अय शास्त्रोक्तमेव सर्वचैत्य| बिंबसंख्याप्रतिपादकं गाथादयं यथा For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy