SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म- धुमवटि विणिम्मुयंतं वेरुलियमयंकाच्बुध पगाहिय पयत्तणं धूवं दाऊण जिणवप्रबोधः राणं अठसयविसुगंधजुत्तेहिं महावित्तेहिं थबजुत्तेहिं अपुणरुत्तहिं संथुण ५ त्ता सत्तकृपयाहिं नसर ५ त्ता वामं जाएं अंचे ३ त्ता दाहिणं जाणु धरणितलंसिनि ॥५६॥ हट् टु तिख्खुत्तो मुघाणं धरणितलंसि निवाडे ईसिं पच्चुणम १ ता करयलपरि. गहियं सिरसावत्तं दसनहं मबए अंजलिं कटु एवं वयासी, नमोत्थुणं अरिहंता. णं जाव ठाणं संपत्ताणं तिकट टु वंदर नमसत्ति. तथा जीवानिगमोपांगेऽपि वि. जयदेववक्तव्यतायामयमेवालापको विजय देवानिलापेन प्रोक्तोऽस्ति, स तत एव बोध्यः, एवं विधेषु बहुप्वालोकेषु सम्यक्त्विदेवमनुष्याचरितजिनपूजाधिकारस्य सादादर्शनात्कथं तन्नास्तित्वं वक्तुं शक्यते ? सम्यक्त्विजिरिति विवेकिनि व्यं. यत्तु हाधिकारे तै| जैनानासैः स्वयं मिथ्यादृष्टित्वेनापरानपि मिथ्यादृष्टितथा विलोकमानैः सम्यक्त्वव त्या था | पौपद्या मिथ्यादृष्टित्वमुक्तं तया जिनगृहशद्रस्य सिहायतनशद्रस्य च मौलमर्थ For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy