SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः। थात्म- द्भावनार्य जिनचै त्यस्थापना कृतास्ति. किंच तत्पूजनादी सादाज्जीवहिंसा दृश्यते यत्र च जीवहिंसा स्यातत्र न धर्मा धनस्य दयामूलस्वाभिधानात. तस्मानिजसम्यक्त्वमदार दिमित्रता प्राणिनां तदर्शनमपि कर्तुमयुक्तं, यत्पुनः पूर्वजादिसंतुष्ट्यर्थ पिष्पला. ॥५॥ दिवृदमूले सचित्तजलसेचनादौ मिथ्यात्विदेवपूजनादौ च प्रवर्त्तनं तत्रन सम्यक्त्वना शः, श्राघानां संसारितया एतादृशकार्येष्वधिकृतत्वादित्यादि. अयात्रागमोक्तिमनुसृत्य सतयुक्त्यातदसत्पदानिराकरणाय किंचित्प्रतिवचनमुच्यते. | तत्र तावत्स्थापनाजिनानां तात्विकजिनस्वरूपस्मारकत्वादिषाग्दर्शितसमयुक्तवं प्रत्यदादिप्रमाणसिघमस्ति, अतस्तेषां सर्वथा गुणशून्यत्वाऽनावादंदनादियोग्यत्वमेव. तदर्शनवंदनादिना हि सद्यः शुनध्यानप्रादुर्गावात्माणिनां सम्यक्त्वस्य नैर्मव्यं संपद्यते, तस्मात्तेषां सम्यक्त्वनाशः स्यादित्युक्तिः सर्वया मिथ्यात्वमूलकैवेति न सुधीनिरादर्तव्या. किंच यत्र चित्रलिखितापि स्त्री जवति तत्र साधूनामवस्थानमाचारांगे निषिधमस्ति, For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy