SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्म-| २ र्याशुष्यर्थ ३ सप्तदशधा संयमपालनार्थ ४ प्राणधारणार्थ ५ स्वाध्यायादिधर्मचिं. । प्रबोधः तार्थ ६ च चुक्ते. गोजनसमये च सुरासुरादिदोषपंचकं वर्जयति. यदुक्तं-असुरसुरं १ अचवचयं । अदुच्य ३ मविलंबियं ४ अपरिसामि ५॥ मणवयणकायगुत्तो। मुंजे ॥१०॥ प्रहपकिवणसोही ॥ १ ॥ । ततो मुनिवहिर्विचारमात्रकदालनस्वाध्यायवैयावृत्त्यादिकार्याणि कृत्वा चतुर्ये प्रहरे जाते सति मुखपोतिको प्रयुपेक्ष्य गुरूणां स्वस्य चोपकरणानि प्रत्युपेदते, ततः स्वाध्यायादिकं कृत्वा तस्यैव प्रहरस्य चतुर्ये भागे मावशेषे सति नचारप्रस्रवणयोः स्थंडिलानि प्रत्युपेदते. तदनंतरं मनाधचिंबे सूर्ये गुराः समदमावश्यकं समाचरति. ततः प्रहरं यावत् श्रुतपरावृत्तिरूपं स्वाध्यायं करोति, तदनु सूत्रार्य स्मरति, ततो निद्रा दणे गुझिया खं संस्तारकं च प्रत्युपेक्ष्य चे यवंदनपूर्वकं रात्रिसंस्तारकगात्राः समु. | चार्य रजोहरणं दक्षिणतो विमुच्य मनाङ्ग स्वपिति, नत्वतिनिद्रावशगो जवतीति. त. For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy